लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिकीविकासे नवीनप्रवृत्तयः : व्यक्तिगतसाधनानि शैक्षिकपरिवर्तनानि च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिगतप्रौद्योगिकीविकासस्य उदयः कोऽपि दुर्घटना नास्ति। एतत् जनानां आत्मसाक्षात्कारस्य, नवीनतायाः च इच्छां प्रतिबिम्बयति । अधिकाधिकाः व्यक्तिः पारम्परिककार्यप्रतिरूपेण सन्तुष्टाः न भवन्ति, अपितु प्रौद्योगिक्याः निपुणतां प्राप्य स्वकीयानि उत्पादानि वा सेवानि वा निर्मातुं आशां कुर्वन्ति । एषा प्रवृत्तिः विशेषतया युवानां मध्ये स्पष्टा भवति, ये सृजनात्मकाः साहसिकाः च सन्ति, नूतनानां प्रौद्योगिकीनां विचाराणां च प्रयोगं कर्तुं साहसं कुर्वन्ति ।

प्रोग्रामिंग् उदाहरणरूपेण गृह्यताम् अनेके युवानः स्वयमेव प्रोग्रामिंग् भाषाः ऑनलाइन पाठ्यक्रमस्य तथा मुक्तस्रोतसमुदायस्य माध्यमेन शिक्षयन्ति, तथा च विविधानि अनुप्रयोगाः, वेबसाइट् च विकसयन्ति। एतेन न केवलं तेषां तान्त्रिककौशलस्य प्रयोगः भवति, अपितु तेषां समस्यानिराकरणस्य, सामूहिककार्यस्य च कौशलस्य विकासः भवति । तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासः उद्यमिनः अपि अधिकान् अवसरान् प्रदाति । ते अद्वितीयप्रौद्योगिकीसमाधानैः सह विपण्यां स्वस्य भेदं कर्तुं शक्नुवन्ति तथा च प्रतिस्पर्धात्मकव्यापारान् निर्मातुं शक्नुवन्ति।

परन्तु व्यक्तिगतप्रौद्योगिक्याः विकासे अपि अनेकानि आव्हानानि सन्ति । प्रौद्योगिक्याः द्रुतगतिना उन्नयनार्थं विकासकानां निरन्तरं शिक्षणं अनुवर्तनं च आवश्यकं भवति अन्यथा ते सहजतया समाप्ताः भविष्यन्ति । तस्मिन् एव काले वित्तपोषणस्य, संसाधनस्य, विपणनस्य च कष्टानि व्यक्तिगतविकासकानाम् उपरि अपि पर्याप्तं दबावं जनयन्ति ।

व्यक्तिगतप्रौद्योगिकीविकासे शिक्षायाः महती भूमिका भवति । एमओओसी इत्यादीनां ऑनलाइनशिक्षामञ्चानां उदयेन जनानां कृते तकनीकीज्ञानं सुलभं जातम्। परन्तु प्राथमिक-माध्यमिकविद्यालयेषु एमओओसी-प्रयोगे काश्चन समस्याः भवन्ति । एकतः प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां आत्म-अनुशासनं शिक्षणक्षमता च तुल्यकालिकरूपेण दुर्बलं भवति, येन स्वतन्त्रशिक्षणार्थं MOOC-संसाधनानाम् पूर्णतया उपयोगः कठिनः भवति अपरपक्षे एमओओसी-सम्बद्धानां शिक्षणसामग्री, पद्धतयः च पारम्परिककक्षाशिक्षणात् भिन्नाः भवितुम् अर्हन्ति, येषु शिक्षकाणां छात्राणां च अनुकूलनं समायोजनं च आवश्यकम् अस्ति

शिक्षायाः व्यक्तिगत आवश्यकतानां सम्मुखे कृत्रिमबुद्धिप्रौद्योगिक्याः महत्त्वपूर्णा भूमिका अपेक्षिता अस्ति । बुद्धिमान् शिक्षणव्यवस्थायाः माध्यमेन छात्राणां शिक्षणस्थितीनां लक्षणानाञ्च अनुसारं व्यक्तिगतशिक्षणयोजना मार्गदर्शनं च प्रदातुं शक्यते। उदाहरणार्थं, छात्राणां शिक्षणदत्तांशस्य विश्लेषणार्थं तथा च उपयुक्तपाठ्यक्रमानाम् शिक्षणसंसाधनानाञ्च अनुशंसा कर्तुं कृत्रिमबुद्धि-अल्गोरिदम्-प्रयोगः भवति;अथवा छात्राणां प्रश्नानां वास्तविकसमये उत्तरं दातुं लक्षितप्रतिक्रियाप्रदानार्थं च बुद्धिमान् ट्यूशन-प्रणालीनां उपयोगः भवति

संक्षेपेण वक्तुं शक्यते यत् व्यक्तिगतप्रौद्योगिकीविकासः कालस्य विकासस्य अपरिहार्यप्रवृत्तिः अस्ति, या व्यक्तिभ्यः अधिकविकासस्य अवसरान् नवीनतायाः स्थानं च प्रदाति। तत्सह, अस्माभिः विद्यमानसमस्यासु अपि ध्यानं दत्तव्यं, शैक्षिकसुधारस्य, प्रौद्योगिकी-नवीनीकरणस्य च माध्यमेन व्यक्तिगत-प्रौद्योगिकी-विकासाय उत्तमं वातावरणं निर्मातव्यम् |.

2024-08-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता