한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं नवीनं कदमः न केवलं प्रौद्योगिकी-सफलतां प्रदर्शयति, अपितु व्यक्तिगत-प्रौद्योगिकी-विकासाय नूतनान् विचारान् प्रेरणाञ्च प्रदाति | व्यक्तिगतप्रौद्योगिकीविकासः पारम्परिकक्षेत्रेषु एव सीमितः नास्ति, अपितु अन्तरविषय-क्षेत्र-पार-नवीनीकरणात् पोषकद्रव्याणि आकर्षितुं शक्नोति ।
सॉफ्टवेयर-दृष्ट्या एतत् जटिलं अन्तरक्रियां प्राप्तुं कुशलाः स्थिराः च चालकाः, प्रचालनतन्त्राणि च विकसितुं आवश्यकाः सन्ति । व्यक्तिगतविकासकानाम् अस्य अर्थः अस्ति यत् तेषां प्रोग्रामिंगकौशलं निरन्तरं सुधारयितुम्, नवीनतमप्रौद्योगिकीप्रवृत्तिषु निपुणतां प्राप्तुं च ।
हार्डवेयरस्य दृष्ट्या रोबोटिकबाहुस्य सटीकगतिः कथं सुनिश्चिता भवति तथा च प्रदर्शनस्य उत्तमं प्रदर्शनं सामग्रीविज्ञानम् अभियांत्रिकी इत्यादीनां क्षेत्राणां कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापयति व्यक्तिगतप्रौद्योगिकीविकासकाः अभिनवडिजाइनविचारानाम् समाधानानाञ्च आकर्षणं कर्तुं शक्नुवन्ति ।
तदतिरिक्तं, एषः अभिनवः प्रयासः व्यक्तिगतविकासकानाम् अपि प्रेरणाम् अयच्छत् यत् ते भविष्यस्य अनुप्रयोगपरिदृश्यानां कल्पनां कुर्वन्तु । यथा, चिकित्साक्षेत्रे एतादृशी प्रौद्योगिकी दूरस्थशल्यक्रियायां वैद्यानां सहायतां कर्तुं शक्नोति, छात्राणां कृते अधिकं सजीवं सहजं च शिक्षणस्य अनुभवं प्रदातुं शक्नोति।
व्यक्तिगतप्रौद्योगिकीविकासाय प्रौद्योगिक्यां परिवर्तनस्य विकासस्य च निरन्तरं अनुकूलनस्य आवश्यकता वर्तते। एप्पल्-दलस्य अन्वेषणवत् तेषां साहसं भवति यत् ते रूढि-भङ्गं कृत्वा नूतनानि क्षेत्राणि उद्घाटयितुं शक्नुवन्ति । व्यक्तिगतविकासकानाम् अपि तीक्ष्णदृष्टिः निर्वाहनीया, नूतनानां प्रौद्योगिकीनां प्रवृत्तीनां च सक्रियरूपेण आलिंगनं करणीयम्, स्वक्षमतासु दृष्टिषु च निरन्तरं सुधारः करणीयः ।
प्रौद्योगिक्याः समुद्रे प्रत्येकं नवीनं दीपवत् भवति, व्यक्तिगतप्रौद्योगिकीविकासाय अग्रे गन्तुं मार्गं प्रकाशयति। वयं समयस्य गतिं पालयामः, प्रौद्योगिक्याः तरङ्गं वीरतया अनुसृत्य, व्यक्तिगतप्रौद्योगिकीविकासस्य भविष्याय अधिकानि सम्भावनानि सृजामः |.