한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. व्यक्तिगतप्रौद्योगिकीविकासस्य वर्तमानस्थितिः
अस्मिन् अङ्कीययुगे व्यक्तिगतप्रौद्योगिकीविकासः अनेकेषां जनानां कृते अनुसरणं जातम् । भवेत् तत् स्वस्य करियर-स्वप्नानां साकारीकरणाय वा द्रुतगत्या परिवर्तमानसामाजिक-आवश्यकतानां अनुकूलतायै वा, जनाः प्रौद्योगिकी-विकासस्य क्षेत्रे निवेशं कृतवन्तः । ते प्रोग्रामिंग् भाषाः शिक्षन्ति, नूतनानि साधनानि प्रौद्योगिकी च निपुणाः भवन्ति, स्वक्षमतासु सुधारं कर्तुं च प्रयतन्ते ।2. कृत्रिमबुद्धेः उल्लासस्य मध्यं कर्मचारिणां कार्यभारस्य विषयाः
कृत्रिमबुद्धेः तीव्रविकासेन सह उद्यमानाम् सम्बन्धितप्रौद्योगिकीनां मागः दिने दिने वर्धमानः अस्ति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये लाभं प्राप्तुं कम्पनयः स्वकर्मचारिणां मध्ये प्रौद्योगिकीनवाचारं परियोजनाविकासं च निरन्तरं प्रवर्तयन्ति एतेन कर्मचारिणां कार्यभारस्य तीव्रवृद्धिः अभवत्, येषां कृते अल्पकाले एव अधिकानि कार्याणि सम्पन्नानि कर्तव्यानि सन्ति, ते च प्रचण्डदबावस्य अधीनाः सन्ति3. कार्यभारस्य उदयेन आनिताः नकारात्मकाः प्रभावाः
कार्यभारस्य एतस्य उदये कर्मचारिणां कृते बहवः नकारात्मकाः परिणामाः अभवन् । प्रथमं शारीरिक-मानसिक-स्वास्थ्यस्य क्षतिः भवति । दीर्घकालीन उच्चतीव्रतायुक्तकार्यं कृत्वा कर्मचारिणां निद्रायाः अभावः, अनियमित आहारः च भवति, येन सहजतया विविधाः रोगाः उत्पद्यन्ते । तत्सह मनोवैज्ञानिकतनावः चिन्ता, अवसादः इत्यादीनि समस्याः अपि जनयितुं शक्नुवन्ति । द्वितीयं कार्यजीवनस्य सन्तुलनं भग्नं भवति। कर्मचारिणां परिवारमित्रैः सह व्यतीतुं, स्वस्य व्यक्तिगतजीवनस्य आनन्दं च प्राप्तुं पर्याप्तः समयः नास्ति, यस्य परिणामेण जीवनस्य गुणवत्तायाः न्यूनता भवति । तदतिरिक्तं कार्यस्य अत्यधिकदबावः कर्मचारिणां कार्यसन्तुष्टिं निष्ठां च न्यूनीकर्तुं शक्नोति, येन तेषां गमनविषये चिन्तनस्य सम्भावना अधिका भवति ।4. उद्योगे समाजे च प्रभावः
उद्योगस्य दृष्ट्या कर्मचारिणां बर्नआउट्, कारोबारः च उद्यमस्य नवीनताक्षमतां प्रतिस्पर्धां च प्रभावितं करिष्यति। ये कर्मचारिणः दीर्घकालं यावत् उच्चदबावस्य अधीनाः सन्ति तेषां उत्तमसृजनशीलतां प्रयोक्तुं कष्टं भवति, यत् नवीनतायाः उपरि निर्भरस्य प्रौद्योगिकी-उद्योगस्य कृते महती हानिः भवति तस्मिन् एव काले प्रतिभानां नित्यं प्रवाहः कम्पनीयाः श्रमव्ययस्य, प्रबन्धनस्य कठिनतायाः च वृद्धिं करिष्यति । समाजस्य कृते अस्याः घटनायाः अपि केचन नकारात्मकाः प्रभावाः सन्ति । कार्यतनावस्य कारणेन बहूनां कर्मचारिणः शारीरिकरूपेण मानसिकरूपेण च क्लान्ताः भवन्ति, येन समाजे चिकित्साभारः वर्धयितुं शक्यते । तदतिरिक्तं कार्यसन्तुष्टिः न्यूनीकृता सामाजिकस्थिरतां, सामञ्जस्यं च प्रभावितं कर्तुं शक्नोति ।5. समस्यानां समाधानार्थं सुझावः
एतासां समस्यानां समाधानार्थं व्यवसायानां समाजस्य च मिलित्वा कार्यं कर्तव्यम्। उद्यमाः कार्यकार्यस्य यथोचितरूपेण व्यवस्थां कुर्वन्तु येन कर्मचारिणां अतिनिपीडनं न भवति। तत्सह, वयं कर्मचारिणां कार्यदक्षतां तनावस्य सामना कर्तुं क्षमतां च सुधारयितुम् आवश्यकं प्रशिक्षणं समर्थनं च प्रदामः। समाजेन अपि अस्याः घटनायाः विषये ध्यानं दातव्यं, श्रमकायदानानां नियमानाञ्च कार्यान्वयनम् सुदृढं कर्तव्यं, कर्मचारिणां वैधाधिकारस्य हितस्य च रक्षणं कर्तव्यम्। संक्षेपेण, व्यक्तिगतप्रौद्योगिकीविकासस्य कृत्रिमबुद्धेः च उल्लासस्य सन्दर्भे अस्माभिः कर्मचारिणां कार्यभारस्य उदये उत्पद्यमानानां गुप्तचिन्तानां विषये ध्यानं दातव्यं, उद्योगस्य समाजस्य च स्थायिविकासं प्राप्तुं तेषां समाधानार्थं प्रभावी उपायाः करणीयाः।