한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे अधिकाधिकं स्वायत्तशस्त्रव्यवस्थाः, शक्तिशालिनः अल्गोरिदम् च प्रबलबलं भवन्ति । एतेषां प्रौद्योगिकीनां विकासस्य अर्थः अस्ति यत् युद्धं केवलं शक्तिस्य प्रत्यक्षं सम्मुखीकरणं न भवति, अपितु बुद्धि-प्रौद्योगिक्याः स्पर्धा अपि भवति । विश्वे प्रबलसैन्यशक्तियुक्तः देशः इति नाम्ना अमेरिकादेशस्य नीतिनिर्मातारः एतादृशानां व्यापकसुधारानाम् विचारस्य प्रतिरोधं कर्तुं शक्नुवन्ति । परन्तु यत् उपेक्षितुं न शक्यते तत् अस्ति यत् सैन्यक्षेत्रे रोबोट्-कृत्रिमबुद्धि-प्रयोगः अनिवारणीयः अभवत् ।
स्वायत्तमार्गदर्शनक्षेपणास्त्राणाम्, बुद्धिमान् युद्धरोबोट् इत्यादीनां नूतनशस्त्रप्रणालीनां उद्भवेन सटीकता, प्रतिक्रियावेगः च अधिकः भवति ते जटिलयुद्धक्षेत्रवातावरणेषु शीघ्रं निर्णयं कर्तुं कार्याणि च कर्तुं शक्नुवन्ति, येन मानवीयकारकाणां अनिश्चितता बहु न्यूनीभवति । तस्मिन् एव काले शक्तिशालिनः एल्गोरिदम् शीघ्रं विशालमात्रायां गुप्तचरदत्तांशस्य विश्लेषणं संसाधनं च कर्तुं शक्नुवन्ति, येन सामरिकनिर्णयस्य दृढं समर्थनं प्राप्यते
अस्मिन् सन्दर्भे सैन्यरणनीतयः, रणनीतयः च तदनुसारं समायोजिताः, नवीनताः च आवश्यकाः सन्ति । अतीतानां बृहत्-प्रमाणेन सैन्यनियोजनं, केन्द्रीकृत-आज्ञा-प्रतिरूपं च इदानीं न प्रवर्तते । तस्य स्थाने अधिकलचीलानि विकेन्द्रीकृतानि च युद्ध-एककाः सामरिक-लक्ष्याणि प्राप्तुं कुशल-सूचना-साझेदारी-सहकारि-युद्ध-क्षमतासु अवलम्बन्ते
भविष्येषु युद्धेषु देशस्य लाभं प्राप्तुं वैज्ञानिकप्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं आवश्यकम् । उच्चगुणवत्तायुक्तानां वैज्ञानिकप्रौद्योगिकीप्रतिभानां संवर्धनं, उन्नतवैज्ञानिकसंशोधनप्रणालीस्थापनं, शस्त्रप्रणालीनां एल्गोरिदमानां च उन्नयनं नवीनतां च निरन्तरं प्रवर्तयितुं। तत्सह, सम्भाव्यसुरक्षाचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कर्तुं अपि आवश्यकम् अस्ति ।
संक्षेपेण वक्तुं शक्यते यत् भविष्यस्य युद्धानां आकारः मौलिकपरिवर्तनं प्राप्नोति, अस्माभिः कालस्य तालमेलं स्थापयितव्यं, अस्य परिवर्तनस्य सक्रियरूपेण अनुकूलनं करणीयम्, तस्य नेतृत्वं च कर्तव्यम्, यत् राष्ट्रियसुरक्षां विश्वशान्तिं च सुनिश्चितं भवति |.