लोगो

गुआन लेई मिंग

तकनीकी संचालक |

भविष्यस्य युद्धस्य प्रौद्योगिकीविकासस्य च चौराहः : स्वायत्तशस्त्रात् आरभ्य सॉफ्टवेयरविकासपर्यन्तं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भविष्यस्य युद्धस्य परिवर्तनशीलस्य परिदृश्यस्य चर्चायां स्वायत्तशस्त्रव्यवस्थानां उदयः प्रमुखः कारकः अस्ति । एतानि शस्त्रप्रणाल्यानि युद्धक्षेत्रे अधिककुशलं सटीकं च युद्धकार्यक्रमं प्राप्तुं उन्नतसंवेदकानां, कृत्रिमबुद्धि-अल्गोरिदम्-स्वायत्तनिर्णयक्षमतायाः च उपरि अवलम्बन्ते पारम्परिकशस्त्राणां तुलने स्वायत्तशस्त्राणि मानवीयशारीरिकमनोवैज्ञानिकसीमाभिः प्रतिबन्धितानि न भवन्ति तथा च जटिलपरिवर्तमानयुद्धक्षेत्रवातावरणेषु शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति

परन्तु एतादृशानां स्वायत्तशस्त्राणां विकासेन नैतिक-कानूनी-विषयाणां श्रृङ्खला अपि उत्थापिता भवति । यथा - एतेषां शस्त्राणां प्रयोगः नीतिशास्त्रस्य अन्तर्राष्ट्रीयन्यायस्य च अनुरूपं भवति इति कथं सुनिश्चितं कर्तव्यम् ? स्वायत्तशस्त्राणि अनिरीक्षितानि भवन्ति चेत् स्वलक्ष्यं दुर्परिचयं कर्तुं शक्नुवन्ति, यस्य परिणामेण निर्दोषनागरिकाणां क्षतिः भवति । एतदर्थं अन्तर्राष्ट्रीयसमुदायेन स्वायत्तशस्त्राणां दुरुपयोगं परिहरितुं प्रासंगिकानि मानदण्डानि, संयमतन्त्राणि च संयुक्तरूपेण निर्मातव्यानि।

भविष्ये युद्धे शक्तिशालिनः एल्गोरिदम् अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । विशालमात्रायां आँकडानां विश्लेषणं संसाधनं च कृत्वा एल्गोरिदम् सैन्यनिर्णयस्य कृते सटीकगुप्तचरसमर्थनं रणनीतिकनियोजनं च प्रदातुं शक्नोति शत्रुगतिषु पूर्वानुमानं कर्तुं, संसाधनविनियोगस्य अनुकूलनं कर्तुं, युद्धक्षेत्रे वास्तविकसमये आदेशं नियन्त्रणं च प्राप्तुं अपि शक्नोति ।

सॉफ्टवेयरविकासस्य क्षेत्रे जावाविकासः व्यापकरूपेण प्रयुक्ता प्रौद्योगिकीरूपेण विविधप्रणालीनां अनुप्रयोगानाञ्च निर्माणार्थं ठोसमूलं प्रदाति यथा, सैन्यकमाण्डप्रणालीषु, विभिन्नयुद्ध-एककानां मध्ये निर्विघ्नसञ्चारं, सहकारि-कार्यक्रमं च प्राप्तुं कुशल-सूचना-संसाधन-सञ्चार-मञ्चानां निर्माणार्थं जावा-विकासस्य उपयोगः कर्तुं शक्यते

तदतिरिक्तं सैन्यअनुकरणस्य प्रशिक्षणप्रणालीनां च विकासे जावाविकासः अपि प्रयोक्तुं शक्यते । यथार्थं आभासीयुद्धक्षेत्रवातावरणं निर्माय सैनिकाः सुरक्षितपरिस्थितौ प्रशिक्षणं कर्तुं शक्नुवन्ति तथा च स्वस्य युद्धकौशलं जटिलपरिस्थितिभिः सह निवारणक्षमतायां च सुधारं कर्तुं शक्नुवन्ति

परन्तु जावा विकासे अपि केचन आव्हानाः सन्ति । यथा यथा प्रौद्योगिकी अद्यतनं भवति तथा तथा विकासकानां परिवर्तनशीलानाम् आवश्यकतानां अनुकूलतायै नूतनज्ञानं कौशलं च निरन्तरं शिक्षितुं निपुणतां च प्राप्तुं आवश्यकम् अस्ति । तस्मिन् एव काले सॉफ्टवेयरविकासप्रक्रियायां परियोजनाप्रबन्धनम्, गुणवत्तानियन्त्रणं, सुरक्षानिश्चयः इत्यादयः पक्षाः अपि महत् ध्यानस्य आवश्यकतां अनुभवन्ति ।

भविष्ये वयं पूर्वानुमानं कर्तुं शक्नुमः यत् यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा युद्धस्य सॉफ्टवेयरविकासस्य च सम्बन्धः अधिकः समीपः भविष्यति । स्वायत्तशस्त्राणां, शक्तिशालिनां एल्गोरिदम्-विकासस्य सैन्यरणनीत्याः रणनीतिषु च गहनः प्रभावः भविष्यति, अस्मिन् सॉफ्टवेयर-विकासस्य अपि अधिका महत्त्वपूर्णा भूमिका भविष्यति

अस्य परिवर्तनस्य सामना कर्तुं देशेषु वैज्ञानिकसंशोधनविकासयोः प्रतिभाप्रशिक्षणयोः निवेशः वर्धयितुं आवश्यकता वर्तते । अन्तरविषयज्ञानेन अभिनवक्षमताभिः सह प्रतिभानां संवर्धनं भविष्ये युद्धे प्रौद्योगिकीविकासे च लाभं प्राप्तुं कुञ्जी भविष्यति।

तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदायेन प्रौद्योगिकीविकासेन आनयितानां वैश्विकचुनौत्यानां, यथा संजालसुरक्षाधमकी, प्रौद्योगिकीप्रसारः इत्यादयः विषयाः, संयुक्तरूपेण प्रतिक्रियां दातुं सहकार्यं सुदृढं कर्तव्यम्। सहकारेण एव शान्ति-स्थिरतायाः साधारणं लक्ष्यं प्राप्तुं शक्यते ।

संक्षेपेण वक्तुं शक्यते यत् भविष्यस्य युद्धस्य सॉफ्टवेयरविकासस्य च निकटसमायोजनं अनिवारणीयप्रवृत्तिः अस्ति । अस्माभिः अस्याः प्रवृत्त्या आनितानां अवसरानां, आव्हानानां च पूर्णतया स्वीकारः करणीयः, देशस्य सुरक्षा-विकास-हितस्य रक्षणार्थं तेषां निवारणाय सक्रिय-प्रभाविणः उपायाः करणीयाः |.

2024-08-21

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता