लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अमेरिकीनिगमकार्यकारीणां राजनैतिकनिर्वाचनविषये दृष्टिकोणाः, प्रौद्योगिकीविकासस्य पृष्ठतः गुप्तगुप्ताः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, राजनैतिकस्थितेः अनिश्चिततायाः निगमनिर्णयनिर्माणे महत्त्वपूर्णः प्रभावः भवति । अमेरिकीनिगमकार्यकारीणां नीतिपरिवर्तनेन आनयितानां जोखिमानां अवसरानां च सामना भवति, येन ते निर्वाचनविषये स्वस्य दृष्टिकोणस्य सावधानीपूर्वकं तौलनं कर्तुं बाध्यन्ते यथा, करनीतिषु समायोजनं प्रत्यक्षतया निगमलाभं अनुसंधानविकासनिवेशं च प्रभावितं कर्तुं शक्नोति । प्रौद्योगिकीविकासाय प्रायः बृहत् परिमाणेन आर्थिकसमर्थनस्य आवश्यकता भवति, अस्थिरराजनैतिकवातावरणं च प्रौद्योगिकीनिवेशे कम्पनयः अधिकं सावधानाः भवन्ति ।

द्वितीयं प्रतिभागतिशीलता अपि प्रमुखं कारकम् अस्ति । राजनैतिकवातावरणे परिवर्तनेन आप्रवासननीतिः प्रभाविता भविष्यति, क्रमेण तकनीकीप्रतिभानां परिचयः च प्रभावितः भविष्यति । व्यक्तिगतप्रौद्योगिकीविकासाय उत्तमाः तकनीकीप्रतिभाः महत्त्वपूर्णाः सन्ति प्रतिभानां स्थिरं आपूर्तिं विना प्रौद्योगिकीविकासपरियोजनासु बाधाः भवितुम् अर्हन्ति।

अपि च, विपण्यमागधायां परिवर्तनं राजनैतिकनिर्वाचनेन सह अपि परोक्षरूपेण सम्बद्धम् अस्ति । विभिन्नाः राजनैतिकशिबिराः भिन्नाः आर्थिकनीतीः अनुसरणं कर्तुं शक्नुवन्ति, येन उपभोक्तृविश्वासः क्रयशक्तिः च प्रभाविता भवति । एषः एकः चरः अस्ति यस्य अवहेलना कर्तुं न शक्यते प्रौद्योगिकीविकासपरियोजनानां कृते ये विपण्यमागधायां अवलम्बन्ते।

तदतिरिक्तं प्रौद्योगिकी-नवीनीकरणस्य वातावरणं राजनैतिककारकैः अपि प्रतिबन्धितं भवति । बौद्धिकसम्पत्त्याधिकारस्य रक्षणं तथा च वैज्ञानिकसंशोधनार्थं वित्तपोषणनीतयः सर्वकारेण सर्वे व्यक्तिगतप्रौद्योगिकीविकासस्य उत्साहं उपलब्धिपरिवर्तनं च प्रभावितं करिष्यन्ति।

संक्षेपेण वक्तुं शक्यते यत् अमेरिकीनिगमकार्यकारीणां राजनैतिकनिर्वाचनानां प्रति दृष्टिकोणः राजनैतिकस्थितेः अभिव्यक्तिः इति भासते, परन्तु वस्तुतः व्यक्तिगतप्रौद्योगिकीविकासस्य सर्वैः पक्षैः सह निकटतया सम्बद्धः अस्ति स्थिरे अनुकूले च वातावरणे एव व्यक्तिगतप्रौद्योगिकीविकासः प्रफुल्लितः भूत्वा समाजे अधिकं नवीनतां प्रगतिञ्च आनेतुं शक्नोति।

2024-08-21

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता