한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनप्रौद्योगिकी-उद्योगे तीव्र-प्रतिस्पर्धायाः सन्दर्भे मोबाईल-फोन-निर्मातारः नवीनतां, भेदं च अन्वेष्टुं प्रयतन्ते । गूगलस्य "कागजपेटी"पैकेजिंग् इत्यस्य चयनं न केवलं पर्यावरणसंरक्षणसंकल्पनानां कार्यान्वयनम्, अपितु उत्पादनव्ययेन, ब्राण्ड्-प्रतिबिम्बेन अन्यैः कारकैः अपि सम्बद्धं भवितुम् अर्हति अस्य अंशकालिकविकासकार्यस्य च मध्ये किञ्चित् सूक्ष्मसम्बन्धः दृश्यते ।
व्ययदृष्ट्या "कार्टन्"-पैकेजिंग्-प्रयोगः व्ययस्य न्यूनीकरणाय भवितुम् अर्हति । अंशकालिकविकासकार्यस्य उदयेन केचन लघुदलाः अथवा व्यक्तिः न्यूनव्ययेन तकनीकीसेवाः प्रदातुं समर्थाः अभवन् । एतेन गूगलस्य पॅकेजिंगसामग्रीचयनविषये निर्णयनिर्माणं प्रभावितं स्यात्, तेषां आपूर्तिशृङ्खलायाः अनुकूलनं कृत्वा केभ्यः अंशकालिकविकासकैः सह कार्यं कृत्वा व्ययस्य बचतं प्राप्तं स्यात् ये अधिककिफायतीकागजपैकेजिंगसमाधानं प्रदातुं शक्नुवन्ति
ब्राण्ड्-प्रतिबिम्बनिर्माणस्य दृष्ट्या "कागजपेटी"-पैकेजिंग् पर्यावरण-अनुकूलं सरलं च प्रतिबिम्बं प्रसारयति । अद्यत्वे उपभोक्तारः अधिकाधिकं निगमसामाजिकदायित्वस्य विषये ध्यानं ददति, तथा च गूगलः एतादृशरीत्या ब्राण्डस्य प्रतिष्ठां वर्धयितुं आशास्ति । अंशकालिकविकासस्य कार्यस्य च लचीलं प्रतिरूपं गूगलं विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं शक्नोति तथा च पर्यावरणसंरक्षणस्य स्थायिविकासस्य च उपभोक्तृणां अपेक्षां पूरयितुं स्वस्य ब्राण्डरणनीतिं समायोजयितुं शक्नोति।
तदतिरिक्तं अंशकालिकविकासकार्यं गूगल-मध्ये नूतनान् विचारान् विचारान् च आनेतुं शक्नोति । पैकेजिंग् डिजाइनस्य सामग्रीचयनस्य च दृष्ट्या भिन्नपृष्ठभूमियुक्ताः अंशकालिकविकासकाः अद्वितीयं अन्वेषणं दातुं शक्नुवन्ति, येन गूगलः पारम्परिकचिन्तनं भङ्ग्य "कागजपेटिका" इत्यादीनां नवीनपैकेजिंगविधीनां चयनं कर्तुं प्रेरयति
तथापि एषः सम्बन्धः आव्हानरहितः नास्ति । अंशकालिकविकासकार्यस्य गुणवत्तायां स्थिरतायां च किञ्चित् अनिश्चितता भवितुम् अर्हति । यदि भवता सह पैकेजिंग् परियोजनायां कार्यं कुर्वन्तः अंशकालिकविकासकाः अनुभवहीनाः अथवा दुर्बलरूपेण प्रबन्धिताः सन्ति तर्हि तत् पैकेजिंग् गुणवत्तायाः समस्यां जनयितुं शक्नोति तथा च उत्पादस्य समग्रप्रतिबिम्बं प्रभावितं कर्तुं शक्नोति। अपि च, अंशकालिकविकासकानाम् मध्ये संचारः समन्वयः च कठिनः भवति, येन परियोजनायाः प्रगतिः कार्यक्षमता च प्रभाविता भवितुम् अर्हति ।
परन्तु समग्रतया, गूगलस्य पिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनस्य “कागजपेटी” पैकेजिंग् इत्यस्य अंशकालिकविकासकार्यस्य च सम्बन्धः अद्यतनस्य प्रौद्योगिकी-उद्योगस्य नवीनता-विकास-प्रक्रियायां विविध-सहकार्य-प्रतिमानं रणनीतिक-समायोजनं च प्रतिबिम्बयति इयं घटना अस्माकं गहनचिन्तनस्य अनुसन्धानस्य च योग्या अस्ति, तथा च भविष्यस्य प्रौद्योगिकीविकासाय, निगमनिर्णयस्य च कृते उपयोगी सन्दर्भं दातुं शक्नोति।