한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतवृद्धिः विकासश्च तान्त्रिकक्षमतासुधारात् अविभाज्यः अस्ति । अस्मिन् द्रुतगतिना युगे उत्तमतांत्रिककौशलं भवति चेत् व्यक्तिनां विशिष्टतां प्राप्तुं कुञ्जी अभवत् । यथा, सॉफ्टवेयरविकासस्य क्षेत्रे नूतनानां प्रोग्रामिंगभाषासु, रूपरेखासु च निपुणतां प्राप्तुं विकासकाः शीघ्रमेव मार्केट्-आवश्यकतानां अनुकूलतां प्राप्तुं नवीन-उत्पादानाम् निर्माणं च कर्तुं शक्नुवन्ति एतादृशस्य तान्त्रिकक्षमतायाः संवर्धनार्थं व्यक्तिभिः निरन्तरं शिक्षणस्य अभ्यासस्य च आवश्यकता भवति ।
तस्मिन् एव काले अन्तर्राष्ट्रीयविनिमयाः, सहकार्यं च गभीरं भवति । मोदी इत्यस्य विदेशयात्रा उत्तमं उदाहरणम् अस्ति । एतादृशः अन्तर्राष्ट्रीयविनिमयः न केवलं राजनैतिक-आर्थिक-सहकार्यं प्रवर्धयति, अपितु सांस्कृतिक-प्रौद्योगिकी-आदिक्षेत्रेषु अपि गहनं प्रभावं करोति । विभिन्नदेशेभ्यः तान्त्रिकसंकल्पनानां अनुभवानां च टकरावः व्यक्तिगतप्रौद्योगिकीविकासाय नूतनान् विचारान् अवसरान् च प्रदाति।
व्यक्तिगतप्रौद्योगिकीविकासस्य अन्तर्राष्ट्रीयविनिमयस्य च अविच्छिन्नसम्बन्धः अस्ति । अन्तर्राष्ट्रीयविनिमयः उन्नततांत्रिकसंकल्पनाः अभिनवचिन्तनं च आनेतुं शक्नोति, व्यक्तिगतप्रौद्योगिकीविकासे च नूतनजीवनशक्तिं प्रविष्टुं शक्नोति। अन्तर्राष्ट्रीयपरियोजनासु सहकार्यं च कृत्वा व्यक्तिः भिन्न-भिन्न-तकनीकी-प्रणालीषु कार्य-विधिषु च परिचितः भवितुम् अर्हति, स्वस्य क्षितिजं विस्तृतं कर्तुं, स्वस्य तकनीकी-स्तरं च सुधारयितुम् अर्हति
व्यक्तिगतप्रौद्योगिक्याः विकासः अन्तर्राष्ट्रीयविनिमययोः नूतनं गतिं अपि योजयितुं शक्नोति । अद्वितीयतांत्रिकक्षमतायुक्ताः व्यक्तिः अन्तर्राष्ट्रीयमञ्चे स्वस्य मूल्यं प्रदर्शयितुं, अन्तर्राष्ट्रीयसहकार्यपरियोजनानां कृते तकनीकीसमर्थनं दातुं, प्रौद्योगिक्याः साझेदारीप्रसारणं च प्रवर्धयितुं च शक्नुवन्ति
अन्तर्जाल-उद्योगं उदाहरणरूपेण गृहीत्वा वैश्वीकरणस्य विकासेन सह अधिकाधिकाः कम्पनयः सीमापारं व्यापारं कुर्वन्ति । एतदर्थं तान्त्रिककर्मचारिणां संस्कृतिषु संवादं कर्तुं सहकार्यं च कर्तुं क्षमता आवश्यकी भवति, तथा च सीमापारव्यापारे सम्मुखीभूतानां समस्यानां समाधानार्थं उन्नततांत्रिकसाधनानाम् उपयोगं कर्तुं समर्थाः भवेयुः अस्मिन् क्रमे व्यक्तिगत-तकनीकी-विकास-क्षमतानां पूर्णतया प्रयोगः, सुधारः च कृतः, तत्सह, अन्तर्राष्ट्रीय-आदान-प्रदानस्य सुचारु-प्रगतेः गारण्टी अपि प्रदत्ता
परन्तु अन्तर्राष्ट्रीयविनिमयैः सह व्यक्तिगतप्रौद्योगिकीविकासस्य संयोजनस्य प्रक्रियायां केचन आव्हानाः अपि सम्मुखीभवन्ति । भाषाबाधः तेषु अन्यतमः अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च भाषाभेदेन दुर्सञ्चारः भवितुं शक्नोति तथा च तकनीकीसञ्चारस्य प्रभावशीलतां प्रभावितं कर्तुं शक्नोति। तदतिरिक्तं सांस्कृतिकभेदेन तान्त्रिकसमस्यानां कथं अवगमनं समाधानं च कथं भवति इति विषये अपि भेदः भवितुम् अर्हति ।
व्यक्तिगतप्रौद्योगिकीविकासस्य अन्तर्राष्ट्रीयविनिमयस्य च एकीकरणं उत्तमरीत्या प्रवर्तयितुं व्यक्तिभिः स्वस्य समग्रगुणवत्तायां निरन्तरं सुधारस्य आवश्यकता वर्तते। तकनीकीक्षमतासु सुधारस्य अतिरिक्तं भाषाशिक्षणं सुदृढं कर्तुं, विभिन्नदेशानां सांस्कृतिकपृष्ठभूमिं अवगन्तुं, पारसांस्कृतिकसञ्चारक्षमतानां संवर्धनं च आवश्यकम् अस्ति तत्सह, सर्वकारैः उद्यमैः च व्यक्तिनां कृते अधिकान् अन्तर्राष्ट्रीयविनिमयस्य अवसराः मञ्चाः च प्रदातव्याः, प्रौद्योगिकी-नवीनीकरणं, सहकार्यं च प्रोत्साहयितव्यम् |.
संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः अन्तर्राष्ट्रीयविनिमयः च परस्परं पूरकाः सन्ति । भविष्ये विकासे अस्माभिः द्वयोः एकीकरणं सक्रियरूपेण प्रवर्तनीयं येन व्यक्तिगतवृद्धेः सामाजिकप्रगतेः च अधिकानि अवसरानि सम्भावनाश्च सृज्यन्ते।