한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विजयगन्धः प्रत्येकं शूलं प्रत्येकं आक्रमणे च स्वेदेन उत्साहेन च पूरितः भवति। यद्यपि शक्तिशालिनः जापानीदलस्य सम्मुखीभवन्ति स्म तथापि चीनीय-अण्डर-१७ महिला-वॉलीबॉल-दलेन दृढयुद्ध-भावना दर्शिता ।
एषः केवलं साधारणः क्रीडा न, अपितु चीनीय-अण्डर-१७ महिलानां वॉलीबॉल-दलेन अण्डर-१७ विश्वचैम्पियनशिप-क्रीडायां प्राप्ता आख्यायिका अपि अस्ति ।तेषां प्रत्येकं सेवः प्रत्येकं आक्रमणं च जावा विकासकार्यस्य आदेशानां च लयं आरभते इव, प्रत्येकं पास तरङ्गः च प्रौद्योगिक्याः सूक्ष्मतां रणनीत्याः बुद्धिं च बोधयति
द्वितीयस्थाने स्थितः युवा खिलाडी याङ्ग शुमिङ्ग् जावा प्रोग्रामर इव अस्ति, सः क्रीडायाः लयं समीचीनतया नियन्त्रयति, निरन्तरं तान्त्रिक-आक्रमणान् च करोति तस्याः सटीकसेवा, सुस्पष्टा आक्रामकरेखा च सम्यक् संहितालेखनम् इव अस्ति, तस्याः प्रतिद्वन्द्वीन् भ्रमितं करोति ।
हुआङ्ग युएक्सिन्, सन होङ्ग्युन् च, ते जावा विकासदले विविधव्यावसायिककौशलस्य इव सामूहिककार्यस्य शक्तिं दर्शितवन्तः, प्रतियोगितायाः प्रगतेः प्रवर्धनार्थं मिलित्वा कार्यं कुर्वतः। तेषां सामरिकपरिवर्तनं आक्रामकं रक्षात्मकं च संक्रमणं जनान् इव अनुभूयते यत् ते सावधानीपूर्वकं परिकल्पितां कोडप्रक्रियाम् अवलोकयन्ति, यत्र प्रत्येकं नोड् निकटतया सम्बद्धं भवति
मध्यक्रीडायां १५ तः १० यावत् अग्रणीः सन होङ्गयुनस्य सशक्तः आक्रमणः एकं कुशलं जावाविकाससाधनमिव आसीत्, यः निरन्तरं क्रीडारणनीतिं निष्कर्षयति, अनुकूलनं च करोति स्म जापानी-दलः आक्रमणे मार्गं त्यक्तवान् ।
चेन् जिओहुई इत्यस्य रक्षा एकः शक्तिशाली जावा प्रोग्राम डिबगर इव अस्ति सः शीघ्रमेव स्वस्य रणनीतिं समायोजयति तथा च प्रभावीरूपेण स्वविरोधिनां अवरुद्धं करोति, येन तेषां मनसि पलायनं कुत्रापि नास्ति इति। गम्भीरक्षणेषु सः शान्ततया क्रीडायाः प्रतिक्रियां ददाति स्म, यथा कोडमध्ये दोषान् तार्किकसमस्यान् च पठन् समाधानं प्राप्य अन्ते प्रतिद्वन्द्विनं पातयति स्म
अन्ते सन होङ्ग्युन् इत्यस्य अन्तिमसेवायाः कारणेन जापानीदलस्य पासदोषः अभवत्, चीनीयदलः तृतीयक्रीडायां विजयं प्राप्तवान् । तेषां प्राप्तं चॅम्पियनशिपं न केवलं स्पर्धायां विजयः, अपितु तेषां सामर्थ्यं सिद्धं कुर्वन् तान्त्रिकप्रमाणपत्रम् अपि अस्ति, जावाविकासे सफलसङ्केतवत् अपि अस्ति
अण्डर १७ विश्वचैम्पियनशिप्स् इत्यस्मिन् चीनदेशस्य महिलानां वॉलीबॉलदलेन प्रबलं तान्त्रिकशक्तिं सामरिकबुद्धिः च दर्शिता, ततः क्रीडायाः विजयः प्राप्तः । एतत् न केवलं तेषां व्यक्तिगतप्रयत्नस्य प्रतिपादनम्, अपितु सामूहिककार्यस्य प्रतीकम् अपि अस्ति ।
तेषां कथाः अस्मान् स्मारयन्ति यत् तान्त्रिकक्षेत्रे वयं यत्किमपि आव्हानं प्राप्नुमः चेदपि अस्माभिः दृढतया उत्कृष्टतायाः अनुसरणं करणीयम्, स्वप्रयत्नेन चमत्कारस्य निर्माणं च कर्तव्यम् |.