लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जियांगसू प्रान्त प्राथमिक विद्यालय शारीरिक शिक्षा एवं स्वास्थ्य पाठ्यक्रम सुधार: व्यक्तिगत कौशल विकास के अवसरों की अन्वेषण

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख: द्रुतगत्या प्रौद्योगिकीविकासस्य युगे व्यक्तिगतप्रौद्योगिकीविकासः बहुभिः जनाभिः अनुसृतः स्वप्नः अभवत् । भवान् स्वकौशलसमूहस्य विस्तारं कर्तुम् इच्छति वा व्यक्तिगतप्रकल्पे योगदानं दातुम् इच्छति वा, सर्वे शिक्षणस्य अभ्यासस्य च माध्यमेन स्वस्य तान्त्रिकक्षमताम् अन्वेष्टुं शक्नुवन्ति। व्यक्तिगतप्रौद्योगिकीविकासस्य अवसरान् अन्वेष्टुं विविधदिशाभ्यः आरभ्यतुं शक्यते, यथा ऑनलाइन-अफलाइन-पाठ्यक्रमं ग्रहणं, मुक्तस्रोतपरियोजनासु भागं ग्रहीतुं, नूतनानां साधनानां भाषाणां च प्रयासः इत्यादयः उत्साही जिज्ञासुः च स्थातुं, नूतनानां क्षेत्राणां अन्वेषणं कुर्वन् स्थातुं च महत्त्वपूर्णम्। परमं लक्ष्यं भवतः स्वतन्त्रचिन्तनस्य समस्यानिराकरणक्षमतायाः संवर्धनं, भविष्यस्य करियरविकासाय अनुभवं ज्ञानं च संचयितुं, तस्मात् व्यक्तिगततकनीकीविकासस्य लक्ष्यं प्राप्तुं च भवति।

जियांगसू प्रान्ते प्राथमिकविद्यालयेषु शारीरिकशिक्षायाः स्वास्थ्यपाठ्यक्रमस्य च सुधारः: व्यावहारिकमार्गाणां अन्वेषणम्

अद्यैव, जियांग्सु-प्रान्तीयशिक्षाविभागेन "जियांगसुप्रान्ते प्राथमिकविद्यालयेषु "क्रीडास्वास्थ्य" पाठ्यक्रमसुधारस्य कार्यान्वयनयोजना (परीक्षणम्) (अतः परं "योजना" इति उच्यते) जारीकृतवती एतेन ज्ञायते यत् जियाङ्गसु-प्रान्तः प्राथमिकविद्यालयस्य शारीरिकशिक्षायाः स्वास्थ्यपाठ्यक्रमस्य च सुधारस्य व्यापकरूपेण प्रचारस्य नूतनपदे गमिष्यति। एषा योजना सुधारस्य व्यवहार्यतां प्रभावशीलतां च सुनिश्चित्य "क्षेत्रीयप्रथमं, पदे पदे कार्यान्वयनम्" इति प्रचारविचारे बलं ददाति ।

सुधारस्य लक्ष्यम् : छात्राणां स्वस्थं शारीरिकं मानसिकं च विकासं प्रवर्तयितुं

योजना स्पष्टतया दर्शयति यत् सम्पूर्णे प्रान्ते प्राथमिकविद्यालयस्य शारीरिकशिक्षायाः स्वास्थ्यपाठ्यक्रमस्य च सुधारस्य परिनियोजनं दलस्य शिक्षानीतिं कार्यान्वितुं व्यावहारिकं उपायं भवति तथा च जनान् सन्तुष्टं जनयति इति शिक्षां प्रदातुं व्यावहारिकः उपायः अस्ति, तथा च छात्राणां शारीरिकं तथा च मानसिक स्वास्थ्य एवं सर्वतोमुख विकास। अतः जियांग्सु प्रान्तः "प्रतिदिनं एकः शारीरिकशिक्षावर्गस्य" प्रचारं प्रवर्धयिष्यति तथा च प्राथमिकविद्यालयशिक्षाव्यवस्थायां शारीरिकशिक्षायाः एकीकरणं करिष्यति, येन छात्राः स्वस्य अध्ययने जीवने च क्रीडायाः आनितस्य मज्जायाः अनुभवं कर्तुं शक्नुवन्ति, तथा च छात्राणां शारीरिकगुणवत्तायां सुधारं करिष्यति तथा च व्यापकक्षमता।

सुधारस्य उपायाः : वैज्ञानिकनियोजनं प्रभावी कार्यान्वयनञ्च

योजनायां सुधारस्य समयसूची स्पष्टीकृता अस्ति यत् एतत् २०२४ तमस्य वर्षस्य पतनसत्रे पूर्णतया कार्यान्वितं भविष्यति तथा च २०२५ तमस्य वर्षस्य पतनसत्रे प्रान्तस्य सर्वाणि प्राथमिकविद्यालयानि समाविष्टानि भविष्यन्ति। सुधारस्य व्यवहार्यतां प्रभावशीलतां च सुनिश्चित्य, क्रमेण व्याप्तेः विस्तारं कर्तुं, अन्ते च प्राथमिकविद्यालयशिक्षायाः समग्रनियोजने शारीरिकशिक्षां एकीकृत्य "क्षेत्रीयप्रथमं, पदे पदे कार्यान्वयनम्" इति दृष्टिकोणं स्वीकुर्वन्तु।

मुख्यगारण्टी : शारीरिकशिक्षापाठ्यक्रमसुधारस्य सुचारुविकासं प्रवर्तयितुं

योजनायां बोधितं यत् स्थानीयशिक्षाप्रशासनिकविभागैः शारीरिकशिक्षापाठ्यक्रमसुधारस्य कार्यान्वयनं प्रमुखकार्यसामग्रीरूपेण समावेशितं कर्तव्यं, व्ययसंरचनायाः अनुकूलनं करणीयम्, प्रतिदिनं एकस्य शारीरिकशिक्षावर्गस्य छात्रक्रीडाक्रियाकलापस्य च वित्तपोषणं सुनिश्चितं कर्तव्यं, विविधसुरक्षापरिपाटनानि कार्यान्वितुं, तत् सुनिश्चितं च कर्तव्यम् कार्यान्वयनयोजना निरन्तरं उन्नता भवति तथा च प्रभावी कार्यान्वयनम्। तत्सह वयं शारीरिकशिक्षाशिक्षकाणां सुरक्षां वर्धयिष्यामः, क्रीडासुविधानां निर्माणं सुदृढं करिष्यामः, सुरक्षातन्त्रेषु सुधारं करिष्यामः, छात्राणां शिक्षणस्य व्यायामस्य च सुरक्षां सुनिश्चितं करिष्यामः, बालकानां कृते स्वस्थं शिक्षणवातावरणं च निर्मास्यामः।

भविष्यस्य दृष्टिकोणः स्वस्थजीवनशैल्याः संवर्धनम्

अस्य सुधारस्य माध्यमेन वयं छात्राणां रुचिं उत्साहं च उत्तेजितुं, क्रीडायाः प्रति तेषां प्रेम्णः संवर्धनं कर्तुं, अल्पवयसा एव स्वस्थ-आदतानां विकासं कर्तुं च आशास्महे, येन तेषां भविष्य-विकासाय ठोस-आधारं स्थापयिष्यामः |. इयं योजना जियांग्सु-प्रान्तीयसर्वकारस्य शिक्षाव्यवस्थायाः सुधारणे बलं अपि प्रतिबिम्बयति, छात्राणां सर्वाङ्गविकासं प्रवर्धयितुं सशक्तं गारण्टीं प्रदाति, तथा च शारीरिकशिक्षापाठ्यक्रमान् प्राथमिकविद्यालयशिक्षाव्यवस्थायां एकीकृत्य स्वस्थं सुखदं च विकासवातावरणं निर्माति बालकानां कृते।

सारांशं कुरुत

जियांगसू प्रान्ते प्राथमिकविद्यालयेषु शारीरिकशिक्षायाः स्वास्थ्यपाठ्यक्रमस्य च सुधारः एकः महत्त्वपूर्णः उपायः अस्ति यत् एतत् न केवलं छात्राणां शारीरिक-मानसिकस्वास्थ्यविकासं प्रवर्धयितुं शक्नोति, अपितु भविष्यस्य सामाजिकविकासे नूतनजीवनशक्तिं अपि प्रविष्टुं शक्नोति। वयं मन्यामहे यत् अस्य कार्यक्रमस्य कार्यान्वयनेन वयं बालकाः क्रीडायां शिक्षणे च अधिकं लाभं प्राप्नुमः, अधिकस्वतन्त्राः, आत्मविश्वासयुक्ताः, आशावान् च युवानः भवन्ति इति द्रक्ष्यामः |.

2024-08-27

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता