한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा विकास कार्यपरियोजनायाः आवश्यकतानां आधारेण पूर्णवितरणस्य च आधारेण विविधकार्यं कार्यान्वयनीयकार्यक्रमेषु परिवर्तयितुं जावा-तकनीकीक्षमतानां उपयोगं निर्दिशति । अस्य कौशलस्य उपयोगाय न केवलं उत्तमं प्रोग्रामिंग-कौशलं, सामूहिककार्य-भावना, प्रौद्योगिकी-प्रवृत्तीनां प्रति संवेदनशीलता च आवश्यकी भवति, अपितु अत्यन्तं प्रतिस्पर्धात्मके सॉफ्टवेयर-उद्योगे विशिष्टतां प्राप्तुं क्षमता अपि आवश्यकी भवति
"आवासपेंशन" सूचनाव्यवस्था प्रणाल्याः महत्त्वपूर्णः भागः अस्ति, तस्याः विकासः अनुकूलनं च जनानां हितैः जीवनस्य गुणवत्तायाः च प्रत्यक्षतया सम्बद्धम् अस्ति
जावा विकास कार्यअनुप्रयोगपरिदृश्यानां चर्चा निम्नलिखितपक्षेभ्यः कर्तुं शक्यते।
1. कोषप्रबन्धनपारदर्शितायाः सुधारः : १.
- प्रत्येकस्य निधिस्य प्रवाहं उपयोगं च वास्तविकसमये प्रदर्शयितुं जावा-आधारितं वास्तविकसमयनिधिनिरीक्षणमञ्चं विकसितुं, निधिप्रयोगदत्तांशं नीतिविनियमैः सह सम्बद्धं कुर्वन्तु
- चार्ट्स् तथा डाटा विश्लेषणस्य माध्यमेन जनाः सहजतया धनस्य उपयोगं अवगन्तुं शक्नुवन्ति तथा च "हाउसिंग पेन्शन" प्रणाल्यां विश्वासं वर्धयितुं शक्नुवन्ति।
2. सुलभतया अवगन्तुं योग्यं उपयोक्तृ-अन्तरफलकं विकसितं कुर्वन्तु:
- सरलपरस्परक्रियाभिः सह सुलभतया अवगन्तुं च उपयोक्तृ-अन्तरफलकं विकसितुं जावा-प्रौद्योगिक्याः उपयोगं कुर्वन्तु, तथा च "गृहपेंशन"-प्रणाल्याः प्रासंगिकसामग्रीम् स्पष्टतया व्याख्यातुं चित्रैः, चार्टैः अन्यैः रूपैः च सह संयोजयन्तु
- "गृहपेंशन" इत्यनेन सह सम्बद्धानि सूचनापृच्छा, भुगतानं च इत्यादीनि कार्याणि प्रदातुं विशेषं मोबाईल एपीपी डिजाइनं कुर्वन्तु, येन जनानां कृते कदापि कुत्रापि तत् अवगन्तुं संचालितुं च सुविधा भवति।
3. नियामकतन्त्रस्य परिकल्पनाय सॉफ्टवेयरसाधनम् : १.
- जावा-आधारितं पर्यवेक्षणतन्त्रं सॉफ्टवेयर-उपकरणं विकसयन्तु यत् स्वयमेव "आवास-पेंशन"-निधिनां उपयोगं संग्रहीतुं विश्लेषितुं च शक्नोति, तथा च सम्भाव्यसमस्यानां पत्ताङ्गीकरणाय, समये एव समाधानं कर्तुं च चेतावनी-तन्त्रं प्रदातुं शक्नोति
- पर्यवेक्षणदक्षतायां प्रभावीरूपेण सुधारं कर्तुं मानवीयदोषाणां न्यूनीकरणाय च जावाप्रौद्योगिक्याः माध्यमेन स्वचालितलेखापरीक्षाप्रणाली विकसितुं शक्यते ।
जावा विकासकार्यस्य लाभाः : १.
- लचीलापनं मापनीयता च : १. भिन्न-भिन्न-आवश्यकतानां परिवर्तनस्य, उन्नयन-आवश्यकतानां च पूर्तये जावा-सङ्केतं सहजतया परिवर्तयितुं विस्तारयितुं च शक्यते ।
- प्रदर्शन श्रेष्ठता : १. जावा इत्यस्य शक्तिशाली रूपरेखा तथा साधनसमर्थनं द्रुतविकासं कुशलसञ्चालनं च सक्षमं करोति ।
- पार-मञ्च-संगतता : १. जावा बहुविधमञ्चानां समर्थनं करोति, येन सॉफ्टवेयरस्य परिनियोजनं, उपयोगः च सुलभः भवति ।
सारांशः - १.
जनानां उत्तमसेवायै "आवासपेन्शन"सूचनाव्यवस्थायाः अनुकूलनं सुधारणं च आवश्यकम्। जावा विकासनिर्देशः प्रणाल्याः कार्यक्षमतां पारदर्शितां च सुधारयितुम् एकं प्रमुखं साधनम् अस्ति । जावा-प्रौद्योगिकीक्षमतानां पूर्णं उपयोगं कृत्वा वयं कुशलं, सुविधाजनकं, विश्वसनीयं च सूचनाप्रणालीं विकसितुं शक्नुमः ये जनान् स्पष्टतरं, अधिकं सहजं च अवगमनं, संचालनं च प्रदातुं शक्नुवन्ति
भविष्यस्य दृष्टिकोणः : १.
"आवासपेन्शन"-प्रणाल्याः सुधारेण जावा-विकासकानाम् अधिक-प्रौद्योगिकी-नवीनीकरणेषु समाजकल्याण-उपक्रमेषु च भागं ग्रहीतुं अवसरः भविष्यति, येन जनानां जीवनस्य उत्तमगुणवत्ता, कल्याणं च आनयिष्यति