한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मेघाः अजगरस्य अनुसरणं कुर्वन्ति, अजगरस्य उदये मेघाः जायन्ते" इति प्राचीनाः मन्यन्ते स्म यत् मेघशक्तिः तत् स्थानं निर्दिशति यत्र सच्चः अजगरः सम्राट् च भवति, मानवलोकस्य परीलोकस्य च रहस्यपूर्णं बाधकं संयोजयति . पारम्परिकचीनीसंस्कृतेः सन्दर्भे शुभमेघाः प्रायः शुभाः पवित्राः च "शुभमेघाः" इति गण्यन्ते ये शुभस्य प्रतीकाः भवन्ति पौराणिककथासु वीरपात्रत्वेन सन वुकोङ्गस्य अस्तित्वं कर्म च शुभमेघैः सह निकटतया सम्बद्धम् अस्ति । बौद्धशास्त्राणां अध्ययनात् पूर्वं शुभमेघैः पूरिते स्वर्गीयन्यायालये आधिकारिकस्थानं प्राप्तुं आरभ्य रङ्गिणां शुभमेघानां उपरि वृषभराक्षसराजस्य भवनं प्राप्तुं सूर्य वुकोङ्गस्य प्रत्येकं कर्म शुभमेघैः सह भवति, येन शुभमेघप्रतिमानं अधिकं भवति प्रतीकात्मकः ।
"भग्नशृङ्खला" इत्यस्य बिम्बस्य उपयोगेन शुभमेघप्रतिमानेन दत्तस्य अर्थस्य मूल्यस्य च विषये चिन्तयितुं शक्यते । शुभः मेघप्रतिमानः पारम्परिकं शृङ्गं भङ्गयति तथा च सूर्यः वुकोङ्गस्य शृङ्खलाभ्यः विच्छिद्य स्वतन्त्रतां प्राप्तुं प्रतीकात्मकार्थस्य प्रतीकं भवति। कलाक्षेत्रे शुभमेघप्रतिमानप्रयोगः अपि स्वातन्त्र्यस्य एतस्य प्रतीकात्मकस्य अर्थस्य प्रतिबिम्बं करोति । आधुनिककलाकृतौ अद्वितीयं डिजाइनप्रभावं दर्शयितुं शक्नोति, पारम्परिकतत्त्वैः सह संयोजनेन च पारम्परिकं आकर्षणं आधुनिकसौन्दर्यं च युक्तानि कलाकृतयः निर्मातुम् अर्हति
यथा केषाञ्चन सिरेमिक-उत्पादानाम् परिकल्पनासु शुभमेघप्रतिमानानाम् नूतनं मूल्यं प्रतीकात्मकं च अर्थं दत्तम् अस्ति । न केवलं अलङ्कारिकतत्त्वम्, अपितु चीनीयसंस्कृतेः अद्वितीयं आकर्षणं मूर्तरूपं दर्शयति सांस्कृतिकं प्रतीकम् अपि अस्ति । केषुचित् नूतनेषु डिजाइनषु शुभमेघप्रतिमानानाम् उपयोगः अधिकविविधः भविष्यति तथा च आधुनिकप्रौद्योगिकी एकीकृत्य कलात्मकसांस्कृतिकमहत्त्वयुक्तानि अधिकानि कार्याणि निर्मास्यन्ति।