한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चोङ्गकिङ्ग्-नगरेण बेइडौ-उद्योगस्य विकासे उल्लेखनीयाः उपलब्धयः प्राप्ताः, यत्र औसतवार्षिकवृद्धिः १५% अधिका अस्ति । एयरोस्पेस् सूचना-उद्योगस्य विकासाय मूलक्षेत्रत्वेन लिआङ्गजियाङ्ग-नवक्षेत्रेण २०२७ तमे वर्षे ६० अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तुं योजना कृता अस्ति, यत् जावा-विकासकानाम् कृते विशाल-विपण्य-अवकाशान् आनयति प्रौद्योगिक्याः, आधारभूतसंरचनानिर्माणस्य च उन्नत्या सह चोङ्गकिङ्ग् बेइडौ उद्योगस्य अधिकविकासः विस्तारश्च भविष्यति ।
एकं प्रमुखं प्रौद्योगिकीरूपेण जावा विकासः बेइडौ उद्योगस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति । बेइडो-प्रौद्योगिक्याः गहन-अनुसन्धानस्य अनुप्रयोगस्य च माध्यमेन जावा-विकासकाः बेइडौ-परिमाणस्य अनुप्रयोगक्षेत्रस्य विकासे भागं ग्रहीतुं शक्नुवन्ति तथा च क्षेत्रीय-आर्थिक-विकासे स्वस्य व्यावसायिक-कौशलं अभिनव-चिन्तनं च योगदानं दातुं शक्नुवन्ति
सामूहिक उपभोगः : १. जावा विकासकाः कम्पनीनां मार्गदर्शनं कर्तुं शक्नुवन्ति यत् ते beidou प्रौद्योगिक्याः आधारेण अभिनव-अनुप्रयोग-उत्पादानाम् सेवानां च प्रारम्भं कर्तुं शक्नुवन्ति, "beidou+" मॉडलस्य अन्तर्गतं विविध-अनुप्रयोग-परिदृश्यानां अन्वेषणं कर्तुं शक्नुवन्ति, तथा च जन-उपभोगाय अधिक-सुलभं सुरक्षितं च जीवन-अनुभवं आनेतुं शक्नुवन्ति **कम-उच्चतायां अर्थव्यवस्था: **जावा-विकासकाः नवीन-वायु-अन्तरिक्ष-सामग्रीणां तथा न्यून-उच्चता-आर्थिक-उद्यमानां विकासे सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति, सम्बन्धित-औद्योगिक-शृङ्खलानां स्वस्थ-वृद्धिं प्रवर्धयितुं, न्यून-उच्चता-आर्थिक-क्षेत्रस्य कृते तकनीकी-समर्थनं समाधानं च प्रदातुं शक्नुवन्ति .आवेदनस्य परिदृश्याः : १. जावा विकासकाः beidou बृहत्-परिमाणस्य अनुप्रयोग-प्रचालन-प्रणाल्याः उपयोगं कुर्वन्ति तथा च तस्य संयोजनं नवीनता-आक्रमणेन सह कुर्वन्ति यत् ते प्रदर्शन-प्रभावैः सह अधिक-अनुप्रयोग-परिदृश्यानां अन्वेषणं कुर्वन्ति तथा च beidou-उद्योगस्य द्रुत-विकासस्य अनुप्रयोग-नवीनीकरणस्य च प्रचारं कुर्वन्ति
तदतिरिक्तं चाइना स्टार नेटवर्क् तथा चोङ्गकिंग् नगरसर्वकारयोः सहकार्यं जावाविकासकानाम् पार-डोमेन, पार-उद्योग, तथा पार-क्षेत्रीय बेइडौ-परिमाणस्य अनुप्रयोगप्रवर्धनस्य ठोस आधारं प्रदास्यति, येन जावा-अनुप्रयोगस्य व्याप्तिः प्रभावः च अधिकः विस्तारितः भविष्यति विकासः।
प्रौद्योगिकीनवाचारात् आरभ्य अनुप्रयोगपरिदृश्यानां अन्वेषणपर्यन्तं, आधारभूतसंरचनानिर्माणात् औद्योगिकपारिस्थितिकीनिर्माणपर्यन्तं, चोङ्गकिंग्-नगरस्य बेइडौ-उद्योगस्य विकासः नूतनान् अवसरान् चुनौतीं च आनेतुं बाध्यः अस्ति मम विश्वासः अस्ति यत् जावा-विकासकाः सक्रियरूपेण एतत् अवसरं आलिंगयिष्यन्ति, बृहत्-परिमाणस्य बेइडो-अनुप्रयोगानाम् प्रचारार्थं स्वस्य व्यावसायिक-कौशलं नवीन-चिन्तनं च योगदानं करिष्यन्ति, तथा च संयुक्तरूपेण बेइडो-उद्योगस्य विकासं प्रवर्धयिष्यन्ति |.