한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमस्य वर्षस्य अगस्तमासे शङ्घाई-नगरस्य व्यायामशालायाः तरणकुण्डे दुर्घटना अभवत्, येन सुरक्षाप्रबन्धनविषये जनचिन्ता उत्पन्ना । प्रकरणस्य परिणामः प्रकाशितः अस्ति, येन सुरक्षादुर्घटनानां उत्तरदायित्वसाझेदारी, कानूनीपरिभाषा च, परियोजनाविमोचनपदे सुरक्षाजोखिमानां च विषये विचाराः प्रेरिताः। अयं लेखः प्रकरणात् पाठं आकर्षयिष्यति, समानसुरक्षादुर्घटनानां परिहाराय परियोजनाप्रबन्धनं जोखिममूल्यांकनं च कथं सुदृढं कर्तव्यमिति चर्चां करिष्यति, दुर्घटनापश्चात् कानूनीप्रक्रियायाः मार्गदर्शनं च करिष्यति।
आयोजनसमीक्षा : १.
व्यायामशालायां तरन् लीमहोदयः सहसा दुर्घटनाम् अवाप्तवान् छतम् पतित्वा भङ्गः अभवत् । अस्मिन् प्रकरणे उत्तरदायित्वसाझेदारीविषये विवादः उत्पन्नः अन्ते न्यायालयेन निर्णयः कृतः यत् फिटनेससंस्था, सम्पत्तिकम्पनी, विकासकः च संयुक्तरूपेण क्षतिपूर्तिं दातुं उत्तरदायी भवन्ति, यस्य कुलम् एकलक्षं युआन्-अधिकं भवति
कानूनी तथा सुरक्षादायित्वम् : १.
प्रकरणस्य घटनेन परियोजनाविमोचनपदे सुरक्षाखतराः अपि प्रकाशिताः, तथैव उत्तरदायित्वसाझेदारीसम्बद्धाः विषयाः अपि प्रकाशिताः। कानूनीस्तरस्य भवनसुरक्षाप्रबन्धनविषयेषु अनेके पक्षाः सन्ति । नागरिकसंहितायां अनुच्छेदः १२५३ अनुसारं दुर्घटनायाः अनन्तरं यदि स्वामिना, प्रबन्धकः वा उपयोक्ता वा दोषी नास्ति इति सिद्धं कर्तुं न शक्नोति तर्हि सः अपराधदायित्वं वहति
परियोजनाविमोचनं सुरक्षाप्रबन्धनं च : १.
व्यायामशालायाः पतनम् अस्मान् स्मरणं करोति यत् परियोजनायाः प्रक्षेपणचरणस्य समये सुरक्षाजोखिमानां निवारणं कथं कर्तव्यम् इति। परियोजनाविमोचनपदे परियोजनायाः आवश्यकतां पूरयन्तः मानवसंसाधनाः सटीकरूपेण अन्वेष्टव्याः, तथा च सुरक्षां उत्तरदायित्वं च सुनिश्चित्य सख्तसुरक्षामानकानि पर्यवेक्षणतन्त्राणि च स्थापयितुं आवश्यकम्।
-
समीचीनं भागीदारं चिनुत: परियोजनाविमोचनपदस्य समये सुरक्षाखतराभिः उत्पन्नं प्रमुखहानिः परिहरितुं तेषां योग्यतां, अनुभवं, सुरक्षाप्रबन्धनक्षमतां च सुनिश्चित्य उपयुक्तसाझेदारानाम् सावधानीपूर्वकं चयनं आवश्यकम् अस्ति।
-
सख्त सुरक्षामानकानि स्थापयन्तु: डिजाइन, निर्माण, संचालन, अनुरक्षण इत्यादीनां लिङ्कानां सहितं सम्पूर्णं सुरक्षामानकप्रणालीं स्थापयन्तु, तदनुरूपसुरक्षातन्त्राणि पर्यवेक्षणपरिपाटानि च कार्यान्वयन्तु।
-
प्रभावी पर्यवेक्षणतन्त्राणि कार्यान्वितुं: आन्तरिकपरिवेक्षणं सुदृढं कुर्वन्तु, परियोजनासुरक्षाप्रबन्धनस्य नियमितरूपेण निरीक्षणं मूल्याङ्कनं च कुर्वन्तु, सुरक्षाखतराः शीघ्रं सम्यक् कुर्वन्तु, सुधारं च कुर्वन्तु।
कानूनी रक्षणम् : १.
दुर्घटनायाः अनन्तरं दायित्वनिर्धारणं, क्षतिपूर्तिराशिस्य उचितगणना च सहितं कानूनीसाधनेन पीडितानां अधिकारानां हितानाञ्च रक्षणं करणीयम्
निगमन:
जिम-पतनस्य घटना अस्मान् स्मारयति यत् सुरक्षाप्रबन्धनं परियोजनाविमोचनस्य प्रबन्धनस्य च महत्त्वपूर्णः भागः अस्ति। सुरक्षाप्रबन्धनं जोखिममूल्यांकनं च सुदृढं कृत्वा वयं समानदुर्घटनाभ्यः परिहारं कर्तुं शक्नुमः तथा च दुर्घटनापश्चात् कानूनीप्रक्रियाणां मार्गदर्शनं दातुं शक्नुमः।