한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतदर्थं न केवलं तान्त्रिकक्षमतानां गहनबोधः आवश्यकः, अपितु उत्तमं संचारकौशलं, सहकार्यकौशलं च आवश्यकम् । एवं एव कार्यं सुचारुतया सम्पन्नं भवति, ग्राहकैः सह उत्तमसम्बन्धः अपि स्थापयितुं शक्यते । अतः अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टतां प्राप्तुं प्रोग्रामर्-जनानाम् कार्याणि अन्वेष्टुं सक्रियता आवश्यकी भवति, तत्सहकालं च निरन्तरं स्वस्य सुधारः करणीयः
एकस्य युगस्य जलप्रवाहः : परम्परायाः उद्भवस्य च टकरावः
वाहन-उद्योगस्य इव प्रौद्योगिकीक्षेत्रे अपि महत् परिवर्तनं भवति । विद्युत् ऊर्जा प्रौद्योगिकी तीव्रगत्या विकसिता अस्ति, शक्तिस्य नूतनः स्रोतः च भवति । अनेकाः पारम्परिकाः कारनिर्मातारः स्वस्य तान्त्रिकशक्तिं नूतनस्तरं प्रति उन्नयनार्थं, नूतनान् प्रतिस्पर्धात्मकान् अवसरान् अन्वेष्टुं च परिश्रमं कुर्वन्ति । परन्तु तेषां नूतनविद्युत्वाहनब्राण्ड्-सङ्घटनानाम् अपि आव्हानानां सामना कर्तव्यः भवति । इन्फिनिटी इत्यस्य प्रकरणं उत्तमं उदाहरणम् अस्ति।
infiniti’s choice: स्थगितम् अथवा परिवर्तनम्
इन्फिनिटी इत्यनेन उत्तर-अमेरिका-विपण्ये नूतनानि मॉडल्-परिवर्तनानि प्रकाशितानि, परन्तु q50 इत्यस्य विषये किमपि सूचनां न समाविष्टम् । पश्चात् अधिकारिणः पुष्टिं कृतवन्तः यत् मूलकारखाने q50 इत्यस्य उत्पादनं त्यक्तम् अस्ति । अस्य अर्थः अस्ति यत् अनेकेषां ब्राण्ड्-समूहानां कृते आव्हानानि अवसराश्च, येषां कृते स्वस्य उत्पाद-विभागस्य पुनः स्थापनं करणीयम्, नूतनानां विकास-दिशानां अन्वेषणं च आवश्यकम् ।
qx50 तः नूतनप्रारम्भबिन्दुपर्यन्तं: निसानसमूहस्य सामरिकविन्यासः
निसानसमूहः विलासिताविपण्ये केन्द्रितः अस्ति, तस्य qx50 तथा qx55 कारश्रृङ्खला स्वस्य इतिहासस्य अन्तं प्राप्तुं प्रवृत्ता अस्ति । इन्फिनिटी इत्यस्य योजना अस्ति यत् स्वस्य मध्यम-आकारस्य एसयूवी-स्थापनस्य स्थाने रोगस्य इन्फिनिटी-संस्करणं प्रक्षेपणं कर्तुं शक्नोति ।
तदतिरिक्तं निसानेन qx65 कारनाम अपि पञ्जीकृतम् अस्ति, यत् qx60 इत्यस्य आधारः भविष्यति तथा च स्वस्य उत्पादसेटिंग्स् मध्ये क्रॉसओवर-तत्त्वानां परिचयं करिष्यति । यद्यपि qx60 इत्यस्य त्रिपङ्क्तियुक्तानि आसनानि अवशिष्टानि भविष्यन्ति तथापि qx65 इत्यस्य लक्ष्यं द्विपङ्क्तियुक्तानि आसनविन्यासः भवितुम् अर्हति, मुख्यतया lexus rx मार्केट् लक्ष्यं कृत्वा ।
चुनौतीः अवसराः च : अग्रे मार्गः
एतस्य न केवलं अर्थः अस्ति यत् पारम्परिककारनिर्मातारः प्रचण्डदबावस्य सामनां कुर्वन्ति, अपितु उदयमानब्राण्ड्-समूहानां कृते नूतनान् अवसरान् अपि प्रदाति । तथा च प्रोग्रामरः अपि आव्हानैः अवसरैः च परिपूर्णे युगे सन्ति। तेषां निरन्तरं शिक्षितुं सुधारः च आवश्यकः, नूतनाः दिशाः लक्ष्याणि च अन्वेष्टव्याः।