한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं अमेरिकादेशः स्वस्य दृढसैन्यबलस्य, वैश्विकसंसाधनलाभस्य च कारणेन अन्तर्राष्ट्रीयमञ्चे अग्रणीस्थानं प्राप्तवान् अमेरिकादेशेन सुवर्णभण्डारस्य नियन्त्रणं कृत्वा अमेरिकीडॉलरस्य नियमाः निर्माय अन्तर्राष्ट्रीयमौद्रिकव्यवस्थायाः मूलरूपेण अमेरिकी-डॉलर्-रूप्यकाणां स्थापना कृता । एषा संरचना विश्व-अर्थव्यवस्थायां अमेरिकी-डॉलरस्य महत्त्वपूर्णां भूमिकां निर्धारयति
परन्तु यदा अमेरिकी-डॉलरस्य आधिपत्यं आव्हानं प्राप्नोति तदा सम्पूर्णः विश्वस्य आर्थिकव्यवस्था कम्पिता भवति । १९७१ तमे वर्षे अमेरिकादेशः सुवर्णस्य परिवर्तनशीलतां परित्यक्ष्यति इति घोषितवान्, येन ब्रेटनवुड्स्-मौद्रिकव्यवस्थायाः पतनम् अभवत् । ततः परं अमेरिकादेशः अमेरिकी-डॉलर्-मूल्यं तैलेन सह सम्बद्धं कर्तुं आरब्धवान्, पेट्रोडॉलर-व्यवस्थां च स्थापितवान् । अस्य प्रतिरूपस्य अर्थः अस्ति यत् तैलव्यापारे निपटनपद्धतिः अमेरिकीडॉलरात् तैलं प्रति परिवर्तते, तैलस्य प्रत्यक्षतया उपयोगः "मुद्रा" इति भवति, अतः नूतनं आर्थिकसम्बन्धप्रतिरूपं निर्मीयते
तथापि एतत् प्रतिरूपं नूतनाः समस्याः अपि आनयति । तैलसम्पदां क्षयेन पर्यावरणसमस्यानां तीव्रतायां च एतेन विश्वस्य आर्थिकसंरचनायाः पुनर्विचारः समायोजनं च कृतम्
"कार्यं स्वीकुर्वन्" इति व्याख्याः १.परिवर्तनशील-आर्थिक-वातावरणे विकासकानां व्यावसायिकप्रतिभारूपेण नूतनानां आवश्यकतानां, आव्हानानां च अनुकूलतायाः आवश्यकता वर्तते । "जावा विकासनिर्देशः" इति वाक्यं जावाविकासे संलग्नानाम् परियोजनानां कृते विशिष्टः अर्थः अस्ति यत् जावाप्रोग्रामिंगकौशलयुक्ताः विकासकाः अन्वेष्टुम्, कार्यं पूर्णं कर्तुं तेषां विशिष्टपरियोजनायां नियुक्तिः करणीयः
"कार्यं स्वीकृत्य" इति किम् ?एतत् न केवलं सरलं तान्त्रिकं कार्यं, अपितु विकासकानां कृते परीक्षा अपि अस्ति । तेषां द्रुतप्रतिबिम्बं, समस्यानिराकरणकौशलं च दृढं भवितुमर्हति। तेषां आवश्यकताः शीघ्रं अवगन्तुं, अपेक्षितसमयबिन्दुनानुसारं कार्याणि सम्पन्नं कर्तुं, विपण्यप्रतिस्पर्धायां परिवर्तनस्य अनुकूलतायै प्रौद्योगिकी, तर्कः, संचारः इत्यादिषु विविधपक्षेषु निरन्तरं शिक्षितुं सुधारं च कर्तुं आवश्यकम् अस्ति .
"कार्यस्वीकारः" इत्यस्य पृष्ठतः अर्थः : १."कार्यं ग्रहीतुं" इति अवधारणा न केवलं सरलं तकनीकीकार्यं भवति, अपितु परिवर्तनशील-आर्थिक-वातावरणे विकासकानां सम्मुखीभूतानां आव्हानानां, निरन्तरं शिक्षितुं, सुधारं कर्तुं च तेषां क्षमतां च प्रतिबिम्बयति ऐतिहासिकदृष्ट्या पेट्रोडॉलरस्य विकासप्रक्षेपवक्रता आर्थिकविकासस्य प्रक्षेपवक्रतायाः निकटतया सम्बद्धा अस्ति, यस्य एतदपि अर्थः अस्ति यत् जावाविकासकानाम् तान्त्रिकक्षमता अन्ततः वैश्विक-अर्थव्यवस्थायाः भविष्यस्य विकासं प्रभावितं करिष्यति