한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परम्परातः नवीनतापर्यन्तं : १.जावा-देशस्य विकासप्रक्रिया अपि प्रौद्योगिक्याः निरन्तरं प्रगतिः परिवर्तनं च दृष्टवती अस्ति । पूर्वं जावा-अनुप्रयोग-परिदृश्यानि मुख्यतया संजाल-सेवा-डेस्कटॉप्-अनुप्रयोग-क्षेत्रेषु केन्द्रीकृतानि आसन् । अधुना जावा-देशस्य विस्तारः उदयमानक्षेत्रेषु भवति, यथा क्लाउड् कम्प्यूटिङ्ग्, आर्टिफिशियल इन्टेलिजेन्स इत्यादिषु । यथा यथा प्रौद्योगिक्याः पुनरावृत्तयः गभीराः भवन्ति तथा तथा जावा इत्यनेन उपयोक्तृभ्यः मूल्यं उत्तमं प्रदातुं नूतनानां आव्हानानां अनुकूलनं निरन्तरं करणीयम् ।
अवसराः आव्हानानि च : १.जावा-देशस्य विकासस्य सम्भावनाः उज्ज्वलाः सन्ति, परन्तु तस्य समक्षं आव्हानानि अपि सन्ति । यथा, उद्योगस्पर्धा अधिकाधिकं तीव्रं भवति, विकासकानां प्रतिस्पर्धां निर्वाहयितुम् नूतनानि प्रौद्योगिकीनि कौशलं च निरन्तरं ज्ञातुं आवश्यकता वर्तते । तत्सह, अस्माभिः समयस्य तालमेलं स्थापयितुं, नूतनानां प्रौद्योगिकीनां प्रभावस्य प्रतिक्रियायाः च आवश्यकता वर्तते, येन विपण्यां पदं प्राप्तुं शक्नुमः |.
परिवर्तनं आलिंगयन्तु भविष्यं च साधयन्तु : १.जावा-विकासकानाम् अवगन्तुं आवश्यकं यत् परिवर्तनं आलिंगयितुं भविष्यस्य वृद्धेः कुञ्जी अस्ति । पारम्परिकप्रतिरूपात् अभिनवप्रतिरूपे परिवर्तनार्थं निरन्तरं शिक्षणस्य अन्वेषणस्य च आवश्यकता वर्तते। केवलं नूतनानि प्रौद्योगिकीनि कौशलं च निरन्तरं ज्ञात्वा स्वस्य प्रतिस्पर्धां निर्वाहयित्वा एव भवन्तः भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टाः भवितुम् अर्हन्ति।
सफलतायाः मार्गः : १.जावा-देशस्य विकासमार्गः अवसरैः, आव्हानैः च परिपूर्णः अस्ति, परन्तु परमं लक्ष्यं उपयोक्तृभ्यः मूल्यं प्रदातुं वर्तते । विकासकानां स्वस्य आत्ममूल्यं ज्ञातुं निम्नलिखितपक्षेभ्यः आरम्भः करणीयः अस्ति ।
- नवीनप्रौद्योगिकीः शिक्षमाणाः भवन्तु : १. नवीनतमाः तकनीकीदिशाः अनुप्रयोगपरिदृश्यानि च अवगच्छन्तु, यथा कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादयः ।
- स्वक्षमतासु सुधारं कुर्वन्तु : १. पायथन्, कोट्लिन् इत्यादीनां नूतनानां प्रोग्रामिंग् भाषाणां ज्ञातव्यम् ।
- सामुदायिकक्रियाकलापेषु सक्रियरूपेण भागं गृह्णन्तु : १. अन्यैः विकासकैः सह अनुभवानां विचाराणां च आदानप्रदानार्थं मुक्तस्रोतपरियोजनाविकासे प्रौद्योगिकीसाझेदारीसत्रेषु च भागं गृह्णन्तु।
- उद्योगस्य प्रवृत्तीनां अनुसरणं कुर्वन्तु : १. नवीनतमजावा विकासप्रवृत्तिः तान्त्रिकदिशाश्च अवगत्य वास्तविकपरियोजनासु तान् प्रयोजयन्तु।
जावा विकासनिर्देशाः अवसरानां, आव्हानानां च सम्यक् संयोजनम् अस्ति । परिवर्तनं आलिंग्य एव भविष्ये स्वस्य मूल्यं ज्ञातुं शक्नुमः।