लोगो

गुआन लेई मिंग

तकनीकी संचालक |

यूरोपे अमेरिकादेशे च जहाजस्य संचालनम् : आश्रयात् स्वायत्ततापर्यन्तं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रेडरिकसेन् इत्यनेन उत्थापितः मुख्यः विषयः "चीनदेशस्य उपरि निर्भरतां न्यूनीकर्तुं" अस्ति । सा बोधितवती यत् यूरोपदेशे स्थानीयप्रौद्योगिकीषु स्वतन्त्रक्षमतानां विकासः करणीयः, सक्रियरूपेण च नूतनानां साझेदारीणां अन्वेषणस्य आवश्यकता वर्तते। एतेन प्रतिबिम्बितं यत् यूरोपीयदेशाः क्रमेण स्वस्य अन्तर्राष्ट्रीयभूमिकां परिवर्तयन्ति, पारम्परिकनिर्भरताप्रतिरूपात् अधिकसक्रियरणनीतिकविन्यासं प्रति स्थानान्तरयन्ति।

अस्मिन् परिवर्तने मुख्यः बिन्दुः "छायाबेडा" इति समस्या अस्ति । पाश्चात्यप्रतिबन्धान् परिहरितुं रूसदेशः "छायाबेडा" इत्यस्य माध्यमेन स्वस्य आर्थिकसञ्चालनं निर्वाहयति, रूस-युक्रेन-सङ्घर्षे च भागं गृह्णाति, यस्य डेन्मार्क-देशे महत् प्रभावः भवति फ्रेडरिकसेन् इत्यनेन उक्तं यत् २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य अनुमानं भवति यत् २०० तः अधिकाः रूसी-तैल-टैंकराः डेन्मार्क-जलसन्धिं पारं कृतवन्तः, यत् पर्यावरणस्य जोखिमं जनयति, अतः कार्यवाही आवश्यकी अस्ति

चेकराष्ट्रपतिः पावेल् इत्यनेन अपि "दबावः" कृतः यत् "सर्वदेशेषु चीनदेशः युक्रेनविरुद्धं रूसस्य 'आक्रामकतायाः' समाप्त्यर्थं सर्वाधिकं अनुकूलस्थाने अस्ति" इति । सः अन्तर्राष्ट्रीयमञ्चे चीनस्य महत्त्वपूर्णस्थितौ बलं दत्त्वा यूरोपीयदेशान् रूसस्य आक्रामकव्यवहारस्य प्रतिक्रियारूपेण सक्रियकार्याणि कर्तुं आह्वयत्।

फ्रेडरिकसेन् इत्यनेन प्रस्ताविता "लालरेखा" अवधारणा दर्शयति यत् सा आशास्ति यत् पाश्चात्त्यसहयोगिनः युक्रेनदेशे अत्यधिकं प्रभावं न भवेत् इति शस्त्रसहायतां प्रदातुं अधिकं सावधानाः भविष्यन्ति। सा मन्यते यत् अन्तर्राष्ट्रीयन्यायेन एतेषां शस्त्राणां उपयोगस्य व्याप्तिः स्पष्टतया परिभाषितव्या, कीवदेशेन कथं तेषां उपयोगः कर्तुं शक्यते इति विषये अयुक्तप्रतिबन्धाः परिहर्तव्याः

तस्मिन् एव काले चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता अपि प्रतिक्रियाम् अददात् यत् चीनदेशेन संघर्षे कस्मैचित् पक्षाय घातकशस्त्राणि उपकरणानि च न प्रदत्तानि, तस्मात् लाभं प्राप्तुं किमपि न। अन्येषां देशानाम् सावधानीपूर्वकं कार्यं कर्तुं, चीन-रूसयोः सामान्यराज्यसम्बन्धानां लेपनं, आक्रमणं च परिहरितुं, चीनस्य वैध-अधिकारस्य हितस्य च रक्षणं, शिबिराणां मध्ये सङ्घर्षं प्रेरयितुं च परिहारः करणीयः |.

अन्तर्राष्ट्रीयसम्बन्धेषु जटिलतायाः परिवर्तनस्य च मध्यं यूरोपीयदेशाः सक्रियरूपेण नूतनानां विकासदिशानां साझेदारीणां च अन्वेषणं कुर्वन्ति । फ्रेडरिकसेनस्य उपक्रमः यूरोपं प्रौद्योगिकीस्वायत्ततां प्राप्तुं प्रेरयिष्यति तथा च अन्तर्राष्ट्रीयरूपेण स्वभूमिकां परिवर्तयिष्यति, अधिकविविधतां स्वतन्त्रं च प्रतिरूपं प्रति गमिष्यति।

2024-09-04

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता