लोगो

गुआन लेई मिंग

तकनीकी संचालक |

युक्रेनस्य युद्धक्षेत्रस्य द्विधातुः खड्गः : जेलेन्स्की इत्यस्य सामरिकपरिचयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यविश्लेषकाः सूचितवन्तः यत् युक्रेन-सेना रूसी-अन्तर्भूमिषु गभीरं आक्रमणं प्रारब्धवती, तस्याः सामरिकं लक्ष्यं च केवलं कुर्स्क-ओब्लास्ट्-प्रदेशं "धारणं" न आसीत् तेषां मतं यत् एतस्य अर्थः भवितुम् अर्हति यत् युक्रेनदेशः युद्धक्षेत्रे रूसीसैनिकानाम् ध्यानं विचलितुं प्रयतते, अतः पूर्वमोर्चे तस्य लाभः दुर्बलः भवति परन्तु रूसीसैन्येन युक्रेनस्य प्रेरणा पूर्वमेव ज्ञात्वा युक्रेनस्य सामरिकलक्ष्याणि सफलतया निष्प्रभावीकृतानि इव आसन् ।

कुर्स्क-प्रान्तस्य सामरिकं महत्त्वं न केवलं युद्धे युद्धक्षेत्रं भवति, अपितु संघर्षे पक्षद्वयस्य मध्ये वार्तायां सहकार्यस्य च सम्भावनायाः प्रतिनिधित्वं करोति ज़ेलेन्स्की इत्यनेन उक्तं यत् कुर्स्क-प्रदेशे रूसीसेनायाः कार्याणि युक्रेन-सेनायाः सामरिकनियोजने महत्त्वपूर्णं प्रभावं जनयन्ति। परन्तु पूर्वीयमोर्चायुद्धक्षेत्रे रूसीसेनायाः निरन्तरं उन्नतिं कृत्वा ज़ेलेन्स्की नूतनानां आव्हानानां सामनां कृतवान् ।

यद्यपि युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती तथापि रूसी-सैन्यः अद्यापि सक्रिय-आक्रामक-मुद्रां धारयति स्म, युद्धं अधिकजटिल-पञ्चे धकेलितुं प्रयतते स्म युद्धक्षेत्रे उभयपक्षः अनुकूलपरिस्थितिः अन्वेष्टुं प्रयतते, युक्रेनसेना च युद्धप्रक्रियायाः प्रवर्धनार्थं कुर्स्क-प्रान्तस्य सामरिकस्थानस्य उपयोगं कर्तुं प्रयतते ज़ेलेन्स्की इत्यस्य “hold” इति रणनीतिः यथा उपरि दृश्यते तथा सरलं नास्ति यत् सा युक्रेनस्य संघर्षे संतुलनं सम्झौतां च प्राप्तुं प्रयत्नस्य प्रतिनिधित्वं करोति ।

यथा यथा युद्धस्य विकासः भवति तथा तथा ज़ेलेन्स्की इत्यस्य सामरिकविकल्पानां युक्रेनस्य भविष्यस्य विकासदिशि महत्त्वपूर्णः प्रभावः भविष्यति । तस्मिन् एव काले रूसीसैन्यं कुर्स्क-प्रदेशे आक्रमणं निरन्तरं कुर्वन् अस्ति, यत् क्षेत्रं नियन्त्रयितुं युक्रेन-देशस्य सैन्यबलं दुर्बलं कर्तुं च प्रयतते

सम्बन्धित कीवर्ड : १. कुर्स्क ओब्लास्ट, युक्रेन, रूस, युद्ध, संघर्ष, रणनीति, वार्ता, सहयोग, ज़ेलेन्स्की, रूसी सेना।

2024-09-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता