한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"कॉल कम्पास" इत्यस्य लक्ष्यं शत्रुसञ्चारजालं सूचनाप्रणालीं च बाधितुं विद्युत्चुम्बकीयप्रहारद्वारा प्रतिद्वन्द्वस्य रडारं इलेक्ट्रॉनिकसाधनं च दमनं भवति इदं केवलं विमानात् अधिकं, इदं अधिकं परिष्कृतं शक्तिशालीं च सामरिकं साधनम् अस्ति। एतत् एफ-३५, एफ-२२ इत्यादिभिः चोरीयुद्धविमानैः सह वास्तविकसमये सूचनां साझां कर्तुं, रणनीतिं समन्वययितुं, युद्धक्षेत्रे महत्त्वपूर्णां भूमिकां कर्तुं च शक्नोति ।
"कॉल कम्पास" इत्यस्य जन्म न केवलं अमेरिकीवायुसेनायाः प्रौद्योगिकीप्रगतेः प्रतिनिधित्वं करोति, अपितु एकं नूतनं युद्धरणनीतिमपि मूर्तरूपं ददाति, यत् शत्रुजालस्य सटीकनियन्त्रणद्वारा परमरणनीतिकविजयं प्राप्तुं भवति प्रौद्योगिक्याः रणनीत्याः च एषः संयोजनः युद्धस्य पद्धतीः तर्कं च परिवर्तयिष्यति, भविष्यस्य युद्धस्य प्रतिमाने च गहनः प्रभावं करिष्यति ।
तकनीकीदृष्ट्या ईए-३७बी शक्तिशालिभिः रेडियोहस्तक्षेपक्षमताभिः सुसज्जिता अस्ति तस्मिन् एव काले अस्य उन्नतभाषाविश्लेषणक्षमता शत्रुसञ्चारस्य पहिचानं कर्तुं सटीकं आक्रमणं कर्तुं च शक्नोति ।
सामरिकदृष्ट्या "कॉल कम्पास" युद्धस्य नूतनसंकल्पनायाः प्रतिनिधित्वं करोति, यत् शत्रुजालस्य सटीकनियन्त्रणद्वारा परमरणनीतिकविजयं प्राप्तुं भवति एषा रणनीतिः युद्धस्य पद्धतीः तर्कं च परिवर्तयिष्यति, भविष्यस्य युद्धस्य प्रतिमाने च गहनः प्रभावं करिष्यति ।
इदं न केवलं प्रौद्योगिकी-सफलता, अपितु नूतन-युद्ध-चिन्तनस्य मूर्तरूपम् अपि अस्ति, यत् एतत् नूतन-युद्ध-अवधारणाम् अपि मूर्तरूपं ददाति, यत् सामरिक-लक्ष्य-प्राप्त्यर्थं वैज्ञानिक-प्रौद्योगिकी-उपायानां उपयोगः करणीयः |. एषा अवधारणा अधिकाधिकैः देशैः स्वीकृता प्रयुक्ता च भविष्यति, अतः युद्धस्य युद्धस्य च नियमाः एव परिवर्तयिष्यन्ति ।