लोगो

गुआन लेई मिंग

तकनीकी संचालक |

पूंजी प्रवहति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उग्रः निगमबन्धनविपणः सम्पूर्णं वित्तीयविपण्यं ज्वाला इव दहति। फोर्ड-मोटर-कम्पन्योः वित्तीयसेवाशाखातः फोर्ड-मोटर-क्रेडिट्-कम्पनीतः आरभ्य परिचालन-बैङ्क-पञ्चम-थर्ड-बैङ्कॉर्प्-पर्यन्तं नवविंशतिः ब्लू-चिप्-कम्पनयः सप्ताहान्तं निवेशदिनं बन्धक-बाजारस्य भाग्येषु स्वस्य वायदा-पिन-करणेन व्यतीतवन्तः अमेरिकी-इतिहासस्य ऋणनिर्गमनदिनेषु एषः एकः व्यस्ततमः अस्ति, यत्र उच्चस्तरीय-अमेरिकन-बाण्ड्-निर्गमनं मासे पूर्णे १२५ अरब-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति

एषः उत्साहः कोऽपि दुर्घटना नास्ति; अशांत आर्थिकवातावरणे तेषां अवसरं गृहीत्वा न्यूनतमव्ययेन भविष्ये तालान् स्थापयितुं आवश्यकता वर्तते। रात्रौ आकाशे स्फुरन्तः तारा इव निगमस्य बन्धकस्य उपजः ५% तः न्यूनः अभवत्, येन तेभ्यः अधिकाः विकल्पाः अवसराः च प्राप्यन्ते ।

"ग्रीष्मकालः आधिकारिकतया समाप्तः अस्ति तथा च कम्पनयः अधुना ऋणं ग्रहीतुं पश्यन्ति यदा विपण्यं उद्घाटितं भवति तथा च अमेरिकीनिर्वाचनस्य समये किमपि अस्थिरतायां धावितुं न इच्छन्ति" इति इन्वेस्को इत्यस्य उत्तर-अमेरिका-निवेश-श्रेणी-ऋण-बाण्ड्-संस्थायाः मैट् ब्रिलः टिप्पणीं कृतवान् तस्य विश्लेषणेन एतेषां कम्पनीनां वास्तविकाः आवश्यकताः, रणनीतिकचिन्तनं च प्रकाशितं भवति । ते भविष्याय धनसञ्चयार्थं यदा जोखिमः न्यूनतमः भवति तदा निवेशार्थं सर्वाधिकं उपयुक्तं समयं अन्विषन्ति।

तथापि एषः प्रवाहः सरलः सङ्ख्या नास्ति, अस्मिन् गहनतरः अर्थः अस्ति । एतत् कम्पनीनां भविष्यस्य दृष्टिः अन्वेषणं च, सफलतायाः इच्छायाः च प्रतीकं भवति । विपण्यपरिवर्तनस्य गतिना सह एते प्रतीकाः निरन्तरं विकसिताः विकसिताः च भविष्यन्ति, अन्ते च नूतनवित्तीयपरिदृश्यस्य आकारं दास्यन्ति ।

2024-09-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता