한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुइझोउ प्रान्तीयप्रवेशपरीक्षाप्राधिकरणेन अद्यैव ऑनलाइनपञ्जीकरणस्य अफलाइनसमीक्षायाः च विषये सूचना घोषिता, यत्र स्पष्टीकृतं यत् अभ्यर्थिनः समीक्षायै के दस्तावेजाः आनेतुं आवश्यकाः सन्ति। एतेषु दस्तावेजेषु परिचयदस्तावेजाः, शैक्षणिकयोग्यताप्रमाणपत्राणि इत्यादयः सन्ति, तथैव सामग्रीनां मूलं छायाप्रतिं च यत् सिद्धयति यत् भवान् अतिरिक्ताङ्कानां वा परीक्षामुक्तिं वा प्राप्तुं योग्यः अस्ति, तेषां सर्वेषां अन्तः ऑनलाइनपञ्जीकरणकाले चयनितपञ्जीकरणबिन्दौ अफलाइनसमीक्षायाः आवश्यकता वर्तते निर्दिष्टः समयः । समीक्षापरिणामानां पुष्टिः प्रत्येकं पञ्जीकरणबिन्दुना भविष्यति। यदि अभ्यर्थी समीक्षायां असफलः भवति अथवा निर्दिष्टसमये अफलाइनसमीक्षां सम्पन्नं कर्तुं असफलः भवति तर्हि पञ्जीकरणं परित्यक्तं इति गण्यते।
तथा च ऑनलाइन-देयता-बिन्दौ भुक्तिः अग्रिमः आवश्यकः सोपानः अस्ति । एकदा भुक्तिः सफला अभवत् तदा पञ्जीकरणं बन्दं भविष्यति। अस्मिन् काले अभ्यर्थिनः टोपीं विना स्वस्य इलेक्ट्रॉनिक-परिचयस्य फोटों प्रस्तूयन्ते, आवश्यकताः च विशिष्टाः स्पष्टाः च सन्ति ।
अभ्यर्थीनां कृते नग्नशिरः इलेक्ट्रॉनिक-परिचय-चित्रं महत्त्वपूर्णः भागः अस्ति, तस्य आवश्यकताः च तुल्यकालिकरूपेण कठोराः सन्ति । गुइझोउ प्रान्तीयप्रवेशपरीक्षाप्राधिकरणेन प्रकाशितसूचनानुसारं अस्माकं निम्नलिखितविन्दून् अवगन्तुं आवश्यकम् अस्ति।
- मूलभूताः आवश्यकताः : १. छायाचित्रेण व्यक्तिस्य रूपं यथार्थतया व्यक्तं कर्तव्यं, तथा च छायाचित्रस्य सम्पूर्णं वा भागं वा प्रतिबिम्बं कृत्वा परिभ्रमणं इत्यादीनि परिवर्तनक्रियाः निषिद्धाः सन्ति चित्रविशेषतानां (यथा दागः, तिलः, केशविन्यासः इत्यादीनां) तकनीकीप्रक्रियाकरणस्य अनुमतिः नास्ति ।
- छायाचित्रस्य आवश्यकताः : १. पृष्ठभूमिः ढालरहितं एकरूपं भवेत्, पृष्ठभूमिवर्णः च हल्के नीले (सन्दर्भमूल्यं rgb<100,197,255>), श्वेतवर्णीयं (सन्दर्भमूल्यं rgb<255,255,255>) अथवा हल्के धूसरवर्णीयं (सन्दर्भमूल्यं rgb<240,240,240>) भवेत् पात्रस्य आसनं व्यञ्जनं च ऊर्ध्वं उपविष्टः, स्वाभाविकव्यञ्जनायुक्तः, नेत्राणि स्वाभाविकतया उद्घाटितानि, ऋजुरूपेण च दृश्यन्ते, कर्णाः सममिताः, वामदक्षिणस्कन्धौ सन्तुलितं, अधरं स्वाभाविकतया निमीलितं च भवितुमर्हति
- चषकाः: ये जनाः प्रायः चक्षुषी धारयन्ति ते चक्षुः धारयेयुः, परन्तु तेषां टिन्टेड् (संपर्कचक्षुषः सहितम्) न धारयितुं अनुमतिः अस्ति, फ्रेमाः नेत्राणि न अवरुद्धानि, चक्षुः प्रतिबिम्बकं न भवेत्
- उपसाधनम् : १. उपसाधनं, आवरणं च अवश्यं परिहर्तव्यं (यदा धार्मिक-चिकित्सा, सांस्कृतिक-आवश्यकता च आवश्यकी भवति तदा मुखं न आच्छादितव्यं वा कुण्डल-हारादिकं न धारयितव्यम्)। , नेत्रे, कर्णे च मेकअपः न उपयुक्तः।
- वस्त्राणि: पृष्ठभूमिवर्णात् स्पष्टतया भेदः करणीयः, जटिलप्रतिमानाः, पट्टिकाः च परिहर्तव्याः ।
- प्रकाशप्रकाशः : १. प्रकाशः समः, मुखं समानरूपेण उदघाटितम्, स्पष्टाः असममिताः वा हाइलाइट्, बिन्दवः, रक्तनेत्राणि च नास्ति । विषयस्य स्कन्धयोः समानोच्चतायां प्रकाशस्रोतद्वयं (रङ्गतापमानं ५५००k-५६००k) विन्यस्तुं अनुशंसितं भवति, यत्र वामदक्षिणयोः ४५ डिग्री कोणाः भवन्ति, विषयस्य शिरः लक्ष्यं कृत्वा, तथा च १.५ मीटर् तः २ मीटर् यावत् दूरं भवति विषयः।
- इलेक्ट्रॉनिक-फोटो-सञ्चिकाः : १. सञ्चिकाविनिर्देशाः ४८० पिक्सेल् विस्तृताः * ६४० पिक्सेल उच्चाः, रिजोल्यूशन ३००dpi, २४-बिट् सत्या वर्णः अस्ति । इदं jpeg मानकस्य अनुपालनं कर्तव्यम्, यस्य संपीडनगुणवत्तागुणकः 60 तः न्यूनः न भवति संपीडितः सञ्चिकायाः आकारः सामान्यतया 20kb तः 40kb पर्यन्तं भवति, सञ्चिकाविस्तारः च jpg भवितुम् अर्हति
अन्ते अभ्यर्थिनः ऑनलाइन-अफलाइन-समीक्षायाः माध्यमेन पञ्जीकरण-प्रक्रियाम् सम्पूर्णं करिष्यन्ति, नंगे-शिरः-इलेक्ट्रॉनिक-परिचय-चित्रं च प्रस्तुतं करिष्यन्ति |