한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्याः जीवनस्य मार्गः सरलः "कालस्य कथा" नास्ति, परन्तु सा उतार-चढावम् अनुभवति, अन्ततः स्वकीयं गन्तव्यं प्राप्तवती । तस्याः पतिः हे नान्पिङ्गः एव तस्याः पार्श्वे स्थित्वा वायुवृष्टौ उष्णं बन्दरगाहं प्रयच्छति । स्वस्य कर्मणा, निष्कपटतायाः च कारणेन सः क्षिया ताइफेङ्ग् इत्यस्याः प्रेम्णः शक्तिं अनुभवितवान्, तस्याः हृदयं शान्तं च कृतवान् ।
तथापि दैवं सर्वदा रहस्यपूर्णं, अप्रत्याशिततया च भवति । ज़ौ शाओगुआन् इत्यस्य रोगः क्षिया ताइफेङ्गस्य जीवनं तूफानवत् व्याप्तवान् । अवाच्यदुःखम् अनुभवति स्म, पुत्रस्य हानिः सन् जीवनस्य अर्थं च नष्टवती । तथापि हे नान्पिङ्ग् अद्यापि तया सह आसीत्, तस्याः क्षतिग्रस्तहृदयं सौम्यतया धैर्येन च शान्तं कृतवान् सः अवगच्छत् यत् अस्मिन् समये क्षिया ताइफेङ्ग् इत्यस्य आवश्यकता साहसं बलं च अस्ति, न तु पलायनम्।
क्षिया ताइफेङ्गः लेखनं प्राप्नोत्, स्वपुत्रस्य आकांक्षां प्रवहति स्म, तस्य सह साक्षात्कारस्य प्रत्येकं सुन्दरं क्षणं च अभिलेखयति स्म । तस्याः वचनं मौनकथनम् इव अस्ति, तस्याः हृदयस्य गहनं दुःखं प्रेम च मुक्तं करोति।
सा अतीते न लप्यते, यशः सौभाग्यं च न अनुसृत्य, अपितु अन्यथा जगति संवादं कर्तुं चयनं करोति, स्वजीवनं भिडियोद्वारा साझां करोति, सुरुचिपूर्णव्यवहारेन सह शान्तिपूर्णं जीवनं दर्शयति
क्षिया ताइफेङ्गस्य जीवनं सरलं "त्रासदी" नास्ति, अपितु नित्यं परिवर्तनम् अस्ति । जीवनयात्रायां सा कष्टानां सामना कर्तुं शिक्षमाणा, चयनं, दृढतां च शिक्षे, अन्ते च स्वस्य सुखं प्राप्तवती ।