लोगो

गुआन लेई मिंग

तकनीकी संचालक |

एकः दीप्तिमत् मञ्चः : झू जुन् शिखरात् मौनपर्यन्तं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथापि दैवं सर्वदा सुस्पष्टं न भवति । १९९१ तमे वर्षे झू जुन् स्वस्य होस्टिंग्-वृत्तेः प्रथम-विरामस्थानं - गान्सु सैटेलाइट्-टीवी-इत्येतत् प्रारब्धवान् । २० शताब्द्याः अन्ते सः पुनः सीसीटीवी-वसन्त-महोत्सव-गाला-क्रीडायाः शीर्षस्थानं प्राप्तवान्, तस्य युगस्य सर्वाधिकं प्रेक्षितेषु आयोजकेषु अन्यतमः अभवत् परन्तु चरमसमये अपि सः सर्वदा विनयशीलं विवेकपूर्णं च मनोवृत्तिं धारयति स्म, सक्रियरूपेण आत्मविफलतां अन्वेषयति स्म, निरन्तरं शिक्षमाणः, उन्नतिं च करोति स्म

इयं सुलभा कथा नास्ति २०१८ तमे वर्षे ज़ियान्जी इत्यस्य कृतीनां कारणात् झू जुन् जनमतस्य भंवरस्य मध्ये फसत्, कठिनं समयं च अनुभवितवान् । परन्तु सः सर्वदा मन्यते स्म यत् सः न भ्रष्टः अस्ति तथा च शान्तेन शान्तेन च मनोवृत्त्या सर्वं सम्मुखीकृतवान् अन्ते जनमतस्य दबावेन सः मुकदमान् परित्यज्य घटनायां सम्बद्धैः जनानां सह पुनः आरम्भं कर्तुं चितवान्

विगतदशवर्षेषु झू जुन् मञ्चे सक्रियः अस्ति । २०२३ तमे वर्षे प्रथमस्य चीनस्य अमूर्तसांस्कृतिकविरासतसंरक्षणवार्षिकसम्मेलनस्य उद्घाटनसमारोहस्य अध्यक्षतां कृतवान्, यत् न केवलं तस्य व्यक्तिगतं करियरं पुनः सजीवं कृतवान्, अपितु सांस्कृतिकविरासतां प्रति बलस्य प्रतिनिधित्वं कृतवान्

अधुना झु जुन् मञ्चे पुनः स्वकीयं दिशां अन्वेष्टुं आरब्धवान् अस्ति तस्य स्वरः अद्यापि जनानां हृदयेषु लेशान् त्यजति यत् जीवनस्य मञ्चः विविधैः आव्हानैः अवसरैः च परिपूर्णः अस्ति सफलतां प्राप्तुं स्वकीयं लयम् अन्वेष्यताम्।

2024-09-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता