한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पादकन्दुकक्षेत्रे वयं बहवः विदेशीयाः प्रशिक्षकाः आन्तरिकप्रशिक्षकाणां उत्तराधिकारिणः दृष्टवन्तः, परन्तु परिणामाः असन्तोषजनकाः सन्ति । एतत् न केवलं स्वस्य क्षमतायाः अभावात्, अपितु स्थानीयविशेषज्ञानाम् शिक्षणस्य अनुभवस्य च दृढनिश्चयस्य अभावात् अपि । ते "सफलजनानाम्" श्रेष्ठतायाः भावस्य व्यसनिनः सन्ति, स्वस्य कौशलस्य निम्नस्तरस्य सामना कर्तुं न इच्छन्ति, येन "ते सत् भवितुम् इच्छन्ति किन्तु न सद्भावाः" इति वर्तमानस्थितेः अभावे अपि ते अन्धविश्वासयुक्ताः एव तिष्ठन्ति
परन्तु मुक्केबाजीक्षेत्रे क्यूबादेशस्य प्रशिक्षकाणां आगमनेन चीनीयमुक्केबाजीक्षेत्रे महत् परिवर्तनं जातम् । तस्य कट्टरयुद्धशैल्या चीनस्य पारम्परिकं रक्षा-उन्मुखं युद्धशैलीं भङ्गं कृतवती, येन चीनीयमुक्केबाजाः सक्रिय-आक्रमणस्य लयस्य अनुकूलतां प्राप्तुं, क्रीडायां सफलता-प्रगतिं च कर्तुं शक्नुवन्ति स्म एतेन परिवर्तनेन न केवलं मुक्केबाजीक्षेत्रे क्रान्तिकारी परिवर्तनं जातम्, अपितु स्थानीयचीनीविशेषज्ञानाम् कृते नूतनविचारः दिशा च प्रदत्ता ।
क्यूबा-देशस्य प्रशिक्षकाणां प्रकरणात् द्रष्टुं शक्यते यत् उत्तम-प्रशिक्षकाणां कृते पारम्परिक-चिन्तन-प्रकारं भङ्गयित्वा दलस्य सहायतां कर्तुं, नूतन-विकास-मार्गेषु मार्गदर्शनं कर्तुं च समर्थः भवितुम् आवश्यकम् |.
जापानी-पदकक्रीडायाः उदयः "कूपे मण्डूकात् बहिः कूर्दनस्य" प्रतीकम् इति वयं दृष्टवन्तः । चीनीयपदकक्रीडायाः दुर्दशा अपि स्थानीयविशेषज्ञानाम् स्वस्य स्तरस्य विषये जागरूकतायाः अभावं, स्वस्य उन्नतिं कर्तुं क्षमता च प्रतिबिम्बयति ।
क्रीडाजगति "कूपे मण्डूकः" इति घटना शिक्षा, शिक्षा, वैज्ञानिकसंशोधनम् इत्यादिषु अनेकक्षेत्रेषु समस्याः प्रतिबिम्बयति । एतत् "स्थगितम्" मनोवैज्ञानिकदशां मूर्तरूपं ददाति, येन बहवः जनाः स्थापितेषु चिन्तनपद्धतिषु फसन्ति, भग्नाः, प्रगतिः च कर्तुं असमर्थाः भवन्ति
अस्माभिः स्वतः आरभ्य वास्तविकवृद्धिः प्रगतिः च प्राप्तुं निरन्तरं शिक्षितुं अन्वेषणं च करणीयम्। "कूपे मण्डूकः" इति चिन्तनपद्धतिं भङ्गयित्वा एव वयं क्रीडापरियोजनानां वास्तविकविकासस्य लक्ष्यं प्राप्तुं शक्नुमः।