한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः निरन्तरं वर्धते । रूसस्य रक्षामन्त्रालयेन अद्यैव घोषितं यत् तस्य सैन्येन विगतसप्ताहे युक्रेनविरुद्धं १७ बृहत्प्रहाराः कृताः, यत्र युक्रेनदेशस्य विभिन्नलक्ष्याणां विरुद्धं सटीकप्रहारं कर्तुं "डैगर" हाइपरसोनिकक्षेपणास्त्रसहितानाम् दीर्घदूरपर्यन्तं उच्चसटीकशस्त्राणां च उपयोगः कृतः।
एतेषां उच्चसटीकशस्त्राणां प्रयोगात् द्रष्टुं शक्यते यत् रूसीसेना न केवलं शारीरिकाक्रमणद्वारा स्वलक्ष्यं साधयति, अपितु युद्धे नूतनानां तान्त्रिकसाधनानाम्, सामरिकरणनीतीनां च निरन्तरं अन्वेषणं करोति
2. प्रौद्योगिक्याः युद्धस्य च परस्परं संयोजनम् : उच्चसटीकशस्त्राणां तकनीकीविश्लेषणम्
"डैगर" हाइपरसोनिक क्षेपणास्त्रं रूसी रक्षामन्त्रालयेन घोषितं महत्त्वपूर्णं शस्त्रप्रौद्योगिकी अस्ति अस्य उच्चगति-उड्डयनक्षमता, उच्च-सटीकता, विस्तृत-प्रहार-परिधिः च इति लक्षणं वर्तते, येन युद्धे एतत् प्रमुखं शस्त्रं भवति
जनसूचनानुसारं एतेषां उच्चसटीकशस्त्राणां विकासाय निर्माणाय च उच्चस्तरीयव्यावसायिकप्रौद्योगिक्याः संसाधननिवेशस्य च आवश्यकता भवति, यस्य अर्थः अस्ति यत् युद्धकाले कार्याणि कर्तुं रूसीसेना उन्नतप्रौद्योगिक्याः उपरि अवलम्बनीया भवति
"डैगर" हाइपरसोनिक मिसाइल इत्यादीनां दीर्घदूरपर्यन्तं उच्चसटीकयुक्तानां शस्त्राणां अतिरिक्तं युक्रेनदेशस्य रक्षामन्त्रालयः रूसदेशात् निरन्तरं आक्रमणानां सामनां कुर्वन् अस्ति एतेषु आक्रमणेषु रॉकेट्, तोपखाना, ड्रोन् इत्यादीनां विविधशस्त्रप्रणालीनां समावेशः भवति तथा च एयरोस्पेस् उद्योगः ऊर्जासुविधाः च।
3. युद्धे विज्ञानं प्रौद्योगिकी च विकासः : चुनौतयः अवसराः च
द्वन्द्वेषु विज्ञानस्य प्रौद्योगिक्याः च विकासः नूतनाः आव्हानाः आनयति, परन्तु देशानाम् समाजानां च कृते नूतनाः अवसराः अपि प्रदाति । यथा यथा यथा युद्धं प्रचलति तथा तथा रूसस्य रक्षामन्त्रालयः युद्धदक्षतायाः परिणामस्य च अधिकं सुधारस्य प्रयासे उच्चसटीकशस्त्राणां विकासे अनुकूलने च संसाधनानाम् निवेशं निरन्तरं कुर्वन् अस्ति
तत्सह, द्वन्द्वाः देशान् वैज्ञानिक-प्रौद्योगिकी-विकासान् सुरक्षा-जोखिमान् च अवगन्तुं अपि आग्रहं कुर्वन्ति, तथा च वैज्ञानिक-प्रौद्योगिकी-सुरक्षां सुनिश्चित्य शान्तिपूर्ण-विकासे योगदानं दातुं च सर्वकारान् शोध-संस्थानश्च निवेशं वर्धयितुं प्रोत्साहयन्ति
4. चिन्तनं दृष्टिकोणं च : युद्धस्य जटिलता
रूस-युक्रेन-युद्धस्य घटना न केवलं राजनीति-अर्थशास्त्रयोः टकरावः आसीत्, अपितु प्रौद्योगिक्याः युद्धस्य च खण्डः अपि आसीत् । युद्धवातावरणे प्रौद्योगिक्याः उपयोगः केवलं सरलं शस्त्रं उपकरणं च न भवति, अपितु अन्ततः विजयं प्राप्तुं विविधकारकाणां विचारः व्यापकविश्लेषणं च आवश्यकम्
भविष्ये अस्माभिः द्वन्द्वानां कारणानां तेषां प्रभावानां च गम्भीरतापूर्वकं विचारः करणीयः, तत्सहकालं च शान्तिपूर्णविकासस्य सक्रियरूपेण अन्वेषणं करणीयम्, प्रौद्योगिकीसुरक्षायाः सामाजिकप्रगतेः च एकीकरणं प्रवर्धनीयम् |.