한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रहस्यम् १: अग्निः किमर्थम् एतावत् रहस्यपूर्णः ?
आँकडाभ्यः न्याय्यं चेत् नूतन ऊर्जावाहनानां अग्निप्रकोपस्य आवृत्तिः निरन्तरं न्यूनीभूता अस्ति, यत् प्रौद्योगिकीप्रगतिं सुरक्षाप्रबन्धनस्य प्रभावशीलतां च प्रतिबिम्बयति परन्तु बैटरी-लक्षणं अग्नि-संकटं प्रमुखं वर्तते । विशेषतः चार्जिंग्-काले विद्युत्-बैटरी-इत्यस्य ताप-पलायनं प्रायः अग्नि-घटनानां "दोषी" भवति । एतेषु बैटरीषु तापमानपरिवर्तनं मौनयुद्धवत् भवति यत् अन्ते अग्निम् उत्पन्नं कर्तुं शक्नोति ।
रहस्यम् २ : बैटरीसुरक्षाप्रौद्योगिकी रहस्यस्य समाधानस्य कुञ्जी अस्ति
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन जारीकृता "विद्युत्वाहनानां कृते विद्युत्बैटरीणां सुरक्षाआवश्यकता" इति मानकं निर्धारयति यत् "यदि अग्निः गृह्णाति तर्हि अयोग्यः भवति" इति विश्वे अस्य प्रकारस्य प्रथमः एतत् नियमं नूतनानां ऊर्जावाहनानां सुरक्षापरिदृश्यं पूर्णतया परिवर्तयिष्यति, सम्पूर्णे उद्योगे महत्त्वपूर्णं परिवर्तनं च आनयिष्यति। अस्मिन् विषये चीन-वाहन-शक्ति-बैटरी-उद्योग-नवाचार-गठबन्धनस्य अध्यक्षः डोङ्ग-याङ्गः अवदत् यत् सम्पूर्णे जीवनचक्रे सुरक्षा-विषयाणि प्रभावीरूपेण नियन्त्रितानि भवन्ति तथा च पूर्ण-जीवनचक्र-सुरक्षा-गारण्टी-प्रणाली निर्मीयते, यस्य अर्थः अस्ति यत् उत्पादनात् उपयोगात् ततः यावत् पुनःप्रयोगाय, कठोरपरिवेक्षणस्य अधीनः भविष्यति।
रहस्यम् ३ : सुरक्षा प्रौद्योगिकी च अविभाज्यौ स्तः
नवीन ऊर्जावाहनानां सुरक्षा न केवलं प्रौद्योगिकीप्रगतेः उपरि निर्भरं भवति, अपितु समाजस्य नियामकप्रधिकारिणां च सहकार्यस्य आवश्यकता वर्तते । राष्ट्रियस्तरस्य सुरक्षामानकाः प्रवर्तन्ते, बैटरीसुरक्षास्तरस्य निरन्तरं सुधारार्थं कम्पनीः सक्रियरूपेण शोधं कर्तुं प्रोत्साहिताः सन्ति
रहस्यम् ४ : भविष्यस्य दृष्टिकोणः : सुरक्षायाः मार्गः दीर्घः अस्ति
नूतन ऊर्जावाहनानां विकासाय सुरक्षाविषयाणि मूलचुनौत्यं भवन्ति, अतः निरन्तरप्रयत्नस्य नवीनतायाः च आवश्यकता वर्तते। भविष्ये प्रौद्योगिकीप्रगतिः, नियामकनीतीः, सामाजिकभागीदारी च संयुक्तरूपेण नूतनानां ऊर्जावाहनानां सुरक्षाप्रतिमानं आकारयिष्यन्ति। परमं लक्ष्यं सुरक्षा-सुरक्षा-पूर्णं विद्युत्-यात्रा-वातावरणं निर्मातुं भवति ।