한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासस्य रोजगारस्य च" अवसराः अतीव विस्तृताः सन्ति, येषु वेबसाइटनिर्माणं, लघुकार्यक्रमविकासः, एपीपी-अनुकूलनम् इत्यादीनि बहवः क्षेत्राणि सन्ति एतेन विकासकाः स्वरुचिनां क्षमतायाश्च आधारेण विकासाय समुचितपरियोजनानां चयनं कर्तुं शक्नुवन्ति । उच्चमागधायाः, तीव्रप्रतिस्पर्धायाः च कारणात् अधिकानि अवसरानि अधिकानि आयं च प्राप्तुं भवन्तः निरन्तरं नूतनानि प्रौद्योगिकीनि शिक्षितुं स्वकौशलं च सुधारयितुम् अर्हन्ति।
स्वतन्त्रकार्यस्य आकर्षणं, आव्हानानि च
अस्य "अंशकालिकविकासः कार्यश्च" इति प्रतिरूपस्य लाभः अस्य लचीलता, स्वतन्त्रता च अस्ति । विकासकाः स्वस्य समयसूचनानुसारं रुचिं च आधारीकृत्य परियोजनानि चयनं कर्तुं शक्नुवन्ति, पारम्परिककार्यप्रतिमानं यावत् सीमिताः न भवन्ति । तदतिरिक्तं प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनेन च विकासकानां कृते अधिकाः विकासस्य अवसराः प्रदत्ताः भवन्ति ।
परन्तु अस्य अर्थः अपि अस्ति यत् "अंशकालिकविकासकार्यं" केषाञ्चन आव्हानानां सामनां करोति । स्पर्धा प्रचण्डा अस्ति, तथा च भवद्भिः निरन्तरं नूतनाः प्रौद्योगिकीः कौशलं च ज्ञातव्यं भवति, तथा च भवन्तः स्वस्य मूल्यं सुधारयितुम् परिश्रमं कर्तुं प्रवृत्ताः भवेयुः;
उद्योगमानकाः विकासप्रवृत्तयः च
मोबाईलफोनस्य जलरोधकक्षमता उपभोक्तृणां कृते सर्वदा महत्त्वपूर्णः विषयः आसीत् । प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनेन च स्मार्टफोन-धूलिरोधक-जलरोधक-प्रौद्योगिक्याः अपि निरन्तरं अनुकूलनं सुधारणं च कृतम् अस्ति । ip68 धूलरोधकं जलरोधकं च मुख्यधारायां जातम्, अनेके उच्चस्तरीयाः मोबाईलफोनाः एतस्य प्रौद्योगिक्याः समर्थनं कुर्वन्ति आपत्कालेषु निबद्धुं मोबाईलफोनेषु जलरोधकं धूलिरोधकं च कार्याणि योजितानि सन्ति
“अंशकालिकविकासकार्यस्य” भविष्यदृष्टिकोणः
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यमागधाः परिवर्तन्ते तथा तथा सॉफ्टवेयरविकासकाः नूतनान् अवसरान् विकासमार्गान् च अन्वेषयिष्यन्ति एव। "अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपं क्रमेण सॉफ्टवेयरविकासकानां कृते सर्वोत्तममार्गेषु अन्यतमं भविष्यति यत् एतत् न केवलं स्वस्य कृते अधिकं लचीलतां स्वतन्त्रतां च आनेतुं शक्नोति, अपितु विपण्यस्य कृते अधिकं मूल्यं सेवां च निर्मातुम् अर्हति