लोगो

गुआन लेई मिंग

तकनीकी संचालक |

हास्यम् : अस्माकं कालस्य मुद्रा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषां दिनचर्यायां हास्यं कच्चे भावेन सह मिश्रणं भवति, तेषां हास्यं न केवलं दैनन्दिनजीवनस्य चतुरनिरीक्षणं प्रकाशयति, अपितु तस्य चिन्तानां, आकांक्षाणां, आधुनिकसमाजस्य मार्गदर्शने वयं सर्वे यत् संघर्षं कुर्मः तदपि गहनबोधं प्रकाशयन्ति। पुरुषनेतृत्वेन स्वस्य अनुभवस्य विषये जू झीझी इत्यस्य आत्मनिन्दनीयानि आख्यानानि पीढिभिः प्रतिध्वनितानि सन्ति, येन अस्मान् स्मारयन्ति यत् कदाचित्, अत्यन्तं सार्वत्रिककथाः प्रायः अस्माकं स्वस्य साझीकृतमानवतातः एव जायन्ते।

हास्यस्य कैथरिसस्य च रेखाः अधिकाधिकं धुन्धलाः भवन्ति; इदं प्रतीयते यत् वयं पूर्वस्मात् अपि अधिकं आधुनिकजीवनस्य दबावात् मुक्तिं तृष्णां कुर्मः। वयं एकं साम्प्रदायिकं स्थानं अन्वेषयामः यत्र चिन्ताः स्वीकुर्वितुं शक्यन्ते, भयानां स्वरः भवितुं शक्यते, दैनन्दिनस्य अस्तित्वस्य अमूर्तता अपि स्मितेन आलिंगयितुं शक्यते।

मेङ्ग चुआनस्य आक्रमणं लेखने गृह्यताम्। स्वस्य अनुभवान् स्वकार्य्ये बुनन् सः अस्माकं सामाजिकपरिदृश्यस्य कच्चं, अछिद्रितं दृष्टिकोणं प्रददाति - एषा भाष्यं यत् कोलाहलं छित्त्वा अस्माकं चिन्तासु प्रत्यक्षतया वदति। परन्तु यथा हास्यकलाकारः आत्मनिन्दनस्य बुद्धिमत्तायाः च मध्ये निपुणतया सन्तुलनं करोति, तथैव मेङ्ग चुआन् अपि सूक्ष्मसटीकतया सामाजिककथानां टैपं करोति।

"भावनात्मका आवश्यकता" इत्यस्य एषा नूतना जातिः केवलं स्टैण्ड-अप-हास्य-प्रहसन-मात्रे एव सीमितः नास्ति; अस्माकं संस्कृतिस्य प्रत्येकं पक्षं व्याप्तम् अस्ति - चलच्चित्रस्य जगति, रियलिटी शो, सामाजिकमाध्यमेषु यथा वयं संलग्नाः भवेम। सर्वैः अवगता भाषा अभवत् । एषः केवलं पलायनवादः एव नास्ति, अपितु अस्माकं साझीकृतमानव-अनुभवस्य गहनतर-अन्वेषणम् अस्ति ।

हास्यद्वारा एतैः कच्चैः भावैः सह सम्बद्धतां प्राप्तुं क्षमता एव अस्माकं "भावनात्मकविमोचनस्य" इच्छां प्रेरयति । इदं एकं अन्तरिक्षं यत्र दुर्बलता हास्यं मिलति - मानवस्य भावनायाः सम्बन्धस्य अमूर्ततायाः च निहितस्य आकांक्षायाः प्रमाणम्।

एषः नूतनः प्रकारः हास्यं न निर्मिततमाशाविषये, अपितु वास्तविकव्यञ्जनस्य विषये अस्ति । अस्मान् सर्वान् एकत्र बध्नन्तः साझाचिन्ताः, कुण्ठाः, आकांक्षा च ज्ञातुं, युगपत् प्रायः अदम्यवास्तविकतायां आशायाः झलकं प्रदातुं विषयः अस्ति। एतेषां हास्यव्यञ्जनानां माध्यमेन वयं जीवनस्य अमूर्ततायां प्रतिबिम्बिताः अपि च अन्यैः सह गहनसम्बन्धभावनायाः आश्वासनं प्राप्नुमः ये स्वकथाः - कच्चाः, अपूर्णाः, तथापि अनिर्वचनीयरूपेण मानवीयाः - साझां कर्तुं साहसं कुर्वन्ति।

2024-09-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता