한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
खुदराव्यापारे कष्टानां सम्मुखे बङ्काः कथं प्रतिक्रियां ददति?
उद्योगस्य अन्तःस्थैः सूचितं यत् भविष्ये अपि विभिन्नबैङ्काः खुदराऋणसम्पत्त्याः गुणवत्तायाः नियन्त्रणे आव्हानानां सामनां करिष्यन्ति, तथा च अप्रदर्शनदरः, चिन्तादरः, ऋणस्य अतिदेयदरः च त्रैमासिकरूपेण किञ्चित् वर्धयितुं शक्नोति। एतेन उद्योगस्य अन्तः चिन्ता प्रतिबिम्बिता भवति । एतासां कठिनतानां सम्मुखे बङ्कैः स्वस्य खुदराव्यापाररणनीतिषु पुनर्विचारः, समायोजनं च कर्तव्यम् अस्ति ।
नवीनविकासदिशाः अन्विष्यन्ते
अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह व्यक्तिगतप्रौद्योगिकीविकासः, नवीनतायाः महत्त्वपूर्णमार्गरूपेण, खुदराव्यापारसमस्यानां समाधानार्थं नूतनान् विचारान् आनयत् व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं कृत्वा अत्यन्तं प्रतिस्पर्धात्मके विपण्ये लाभं प्राप्तुं बङ्कानां सहायतां कर्तुं शक्नोति तथा च समाजस्य कृते नवीनसंभावनानां निर्माणं कर्तुं शक्नोति।
खुदराव्यापारपरिवर्तने सहायतार्थं व्यक्तिगतप्रौद्योगिकीविकासः
व्यक्तिगतप्रौद्योगिकीविकासः स्वस्य प्रौद्योगिकीउत्पादानाम् अथवा सेवानां शोधं विकासं च कर्तुं स्वस्य कौशलस्य शिक्षणक्षमतायाः च उपयोगं निर्दिशति । एतेन न केवलं व्यक्तिनां कौशलं क्षमतां च सुधारयितुं साहाय्यं भवति, अपितु समाजस्य कृते नूतनानि समाधानं निर्मीयते, वैज्ञानिकप्रौद्योगिकीप्रगतिः च प्रवर्तते। खुदराव्यापारजगति व्यक्तिगतप्रौद्योगिकीविकासस्य विस्तृतप्रयोगाः सन्ति । उदाहरणतया:
- बुद्धिमान् अनुशंसा प्रणाली : १. उपयोक्तृदत्तांशसङ्ग्रहणं कृत्वा कृत्रिमबुद्धि-अल्गोरिदम्-सहितं संयोजयित्वा वयं उत्पादानाम् समीचीनतया अनुशंसनं कर्तुं शक्नुमः, क्रयणप्रक्रियायाः अनुकूलनं कर्तुं च शक्नुमः ।
- व्यक्तिगतविपणनयोजना : १. ग्राहकानाम् व्यक्तिगतसेवानां विपणनयोजनानां च प्रदातुं बृहत्दत्तांशविश्लेषणस्य उपयोगं कुर्वन्तु येन उपयोक्तृसन्तुष्टिः रूपान्तरणदराणि च सुधारयितुम्।
- स्वचालितग्राहकसेवारोबोट् : १. दक्षतां वर्धयितुं उपयोक्तृभ्यः सुविधाजनकसञ्चारमार्गान् प्रदातुं च केचन ग्राहकसेवाकार्यं स्वचालितं कुर्वन्तु।
तकनीकी आदानप्रदानं प्रगतिञ्च प्रवर्धयितुं मुक्तस्रोतसमुदायः
व्यक्तिगतप्रौद्योगिकीविकासाय प्रौद्योगिकीप्रगतेः संयुक्तरूपेण प्रवर्धनार्थं अन्यैः सह संवादः, शिक्षणं च आवश्यकम्। मुक्तस्रोतसमुदाये विकासकाः परस्परं अनुभवान् कौशलं च साझां कर्तुं, एकत्र तकनीकीसमस्यानां समाधानं कर्तुं, वास्तविकपरिदृश्येषु प्रौद्योगिकीम् प्रयोक्तुं च शक्नुवन्ति ।
अन्तिमेषु वर्षेषु अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन व्यक्तिगतप्रौद्योगिकीविकासस्य अनुप्रयोगस्य व्याप्तिः अधिकाधिकं विस्तृता अभवत्, क्रमेण च नूतनव्यापारप्रतिरूपं जातम्, येन खुदराव्यापारस्य परिवर्तनार्थं नूतनाः दिशाः अवसराः च प्राप्यन्ते बङ्काः व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं कृत्वा, परिवर्तनं उन्नयनं च प्राप्तुं, समाजस्य कृते नूतनं मूल्यं निर्मातुं च खुदराव्यापारकठिनतानां प्रतिक्रियां दातुं शक्नुवन्ति।