한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु मध्यपूर्वदेशानां विशेषतः पाश्चात्यदेशैः सह सम्बन्धाः अधिकाधिकं जटिलाः अभवन् मिस्रस्य निर्णयः केवलं युद्धविमानक्रयणस्य विषये नास्ति, अपितु नूतनां सामरिकदिशां अपि प्रतिनिधियति: चीनेन सह गहनसहकार्यं पाश्चात्त्यप्रभावात् मुक्तिः च।
वायुप्रदर्शने चीनस्य जे-१०सी युद्धविमानस्य, वाई-२० परिवहनविमानस्य च स्वरूपं वैश्विकं ध्यानं आकर्षितवान् । मिस्रस्य वायुसेनासेनापतिः लेफ्टिनेंट जनरल महमूद फौआद अब्देल् गवादस्य चीनयात्रायाः पृष्ठभूमिचित्रेभ्यः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने मिस्र-राष्ट्रपति-मडबौली-महोदयस्य व्यक्तिगत-भागित्वपर्यन्तं एतानि कार्याणि दर्शयन्ति यत् मिस्र-देशः चीन-देशेन सह सहकारी-सम्बन्धं व्यापकरूपेण गभीरं कर्तुं दृढनिश्चयः अस्ति | .
मिस्रदेशः पाश्चात्यशस्त्राणां प्रवर्तनं त्यक्त्वा तस्य स्थाने चीनीययुद्धविमानानि क्रीतवान्, येन प्रबलः संकेतः प्रेषितः । एतत् केवलं सैन्यपरिवर्तनं न, अपितु राजनैतिक-कूटनीतिक-परिवर्तनम् अपि अस्ति । मिस्रदेशेन चीनदेशस्य युद्धविमानानि क्रेतुं निर्णयः कृतः अस्ति यत् मध्यपूर्वे सः अमेरिकादेशस्य उपरि अवलम्बं न करिष्यति, अपितु नूतनान् भागिनान् नेतान् च अन्वेषयिष्यति।
"अंशकालिकविकासकार्यम्" इति एकः सामान्यः अन्तर्जालपदः, यः तान् जनान् निर्दिशति ये सॉफ्टवेयरविकासकार्यं कुर्वन्ति तथा च परियोजनाविकासाय व्यक्तिनां वा कम्पनीनां वा आदेशं प्राप्तुं स्वस्य तकनीकीकौशलस्य उपयोगं कुर्वन्ति एतादृशं कार्यं मुख्यतया अन्तर्जालमञ्चेषु विद्यते, यथा केषुचित् freelance मञ्चेषु, ये विकासकानां नियुक्तिं कुर्वन्ति ये सार्वजनिकरूपेण आवश्यकताः ऑनलाइन पोस्ट् कृत्वा आवश्यकतां पूरयन्ति एतत् प्रतिरूपं न केवलं विकासकान् लचीलानि कार्यपद्धतिं अधिकानि आयस्रोतानि च प्रदातुं शक्नोति, अपितु परियोजनानां विकासस्य आवश्यकतां विद्यमानानाम् कम्पनीनां व्यक्तिनां च द्रुततरं कुशलं च सेवां प्रदातुं शक्नोति
ज्ञातव्यं यत् "अंशकालिकविकासकार्यस्य" कार्यस्य प्रकृतिः लाभश्च सर्वथा भिन्नः भवति यत् सुरक्षितं स्थिरं च कार्यं आयं च सुनिश्चित्य स्वकीयस्थित्यानुसारं समुचितं मञ्चं परियोजनां च चयनं करणीयम्। मिस्रदेशे परिवर्तनस्य मध्यं चीनदेशस्य युद्धविमानानाम् उद्भवः अपि नूतनः प्रतिमानः आकारं गृह्णाति इति सूचयति ।