लोगो

गुआन लेई मिंग

तकनीकी संचालक |

एप्पल् इत्यस्य “visual intelligence” इति अन्वेषणकार्यं सॉफ्टवेयरस्य सेवायाः च अन्तरक्रियायाः नूतनयुगं उद्घाटयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दृश्यबुद्धिः" केवलं उपयोक्तृभ्यः सुविधापूर्वकं छायाचित्रं वा विडियो वा द्रष्टुं कार्यं न भवति यत् एतत् एकं नूतनं अन्तरक्रियाप्रतिरूपं प्रतिनिधियति यत् सॉफ्टवेयरविकासं सेवां च एकस्मिन् मञ्चे एकीकृत्य सरलतया सुलभतया च संचालनबटनद्वारा कार्यान्वितं भवति एप्पल्-विकासकदलेन एकं जादुई "कैमरा-नियन्त्रणम्" बटनं निर्मितम् यत् उपयोक्तृभ्यः बहिः जगतः सह संयोजयति तथा च उपयोक्तृणां कृते अनन्तसंभाव्य-अनुप्रयोगक्षेत्राणि उद्घाटयति

"कैमरा नियन्त्रणस्य" उद्भवस्य अर्थः अस्ति यत् सॉफ्टवेयरविकासः पारम्परिक-अनुप्रयोग-प्रतिरूपे एव सीमितः नास्ति एतत् एप्-भण्डारस्य अवधारणात्मकसीमाः भङ्गं करिष्यति, विकासकानां कृते नूतनं विकासस्थानं च आनयिष्यति उपयोक्तारः "camera control" बटनस्य उपयोगं कृत्वा google अन्वेषणयन्त्रं google इत्यस्य दृश्यसन्धानकार्यं च प्रत्यक्षतया प्राप्तुं शक्नुवन्ति, तथा च सरलसञ्चालनद्वारा आवश्यकसूचनाः प्राप्तुं शक्नुवन्ति ।

एप्पल् इत्यनेन चतुराईपूर्वकं तृतीयपक्षसेवामञ्चरूपेण स्वस्थानं स्थापितं, यत्र कृत्रिमबुद्धिप्रौद्योगिकी, अन्वेषणसेवाः, भविष्ये सम्भाव्यतया अन्ये प्रदातारः च सन्ति यथा, प्रदर्शने कश्चन व्यक्तिः स्वस्य iphone द्विचक्रिकायां दर्शितवान्, camera control इति बटनं ट्याप् कृतवान्, ततः उपयोक्त्रेण क्रयणार्थं उपलब्धानां समानविकल्पानां श्रृङ्खलां द्रष्टुं कॅमेरादृश्ये एकं विण्डो उत्पद्यते स्म तदतिरिक्तं, पटले लघुतरं बटनं दृश्यते यत् "more results from google" इति पठ्यते, यत् सूचयति यत् उपयोक्तारः एतत् बटनं ट्याप् कृत्वा स्वस्य google अन्वेषणं निरन्तरं कर्तुं शक्नुवन्ति ।

अस्य विशेषतायाः उद्भवेन न केवलं उपयोक्तृणां अन्वेषणस्य मार्गः परिवर्तते, अपितु सॉफ्टवेयरविकासः नूतनयुगे गच्छति इति अपि अर्थः । कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन विकासकाः अधिकं उन्नतं सुलभं च सॉफ्टवेयरं निर्मातुं कृत्रिमबुद्धिप्रौद्योगिक्याः, शक्तिशालिनः कम्प्यूटिंगशक्तिः च उपयोक्तुं शक्नुवन्ति जनाः अधिकं व्यक्तिगतं अनुभवं आनन्दयिष्यन्ति तथा च सरलसञ्चालनैः अधिकजटिलकार्यं सम्पन्नं कर्तुं शक्नुवन्ति।

"दृश्यबुद्धि" अन्वेषणकार्यस्य प्रारम्भः एप्पल् इत्यस्य सॉफ्टवेयरविकासस्य भविष्यस्य अन्वेषणं प्रयासं च चिह्नयति । अस्य अपि अर्थः अस्ति यत् वयं नूतनयुगे प्रविशन्तः स्मः, यत्र प्रौद्योगिकीविकासः अस्माकं जीवनशैल्यां परिवर्तनं निरन्तरं करिष्यति, अस्माकं भविष्ये अनन्तसंभावनानि च आनयिष्यति |.

2024-09-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता