한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य यात्रा अनन्तसंभावनैः परिपूर्णस्य अज्ञातस्य विश्वस्य अन्वेषणं इव अस्ति। शैक्षणिकसंशोधनस्य मार्गः वा व्यावहारिकसमस्यानां समाधानस्य सफलता वा भवितुम् अर्हति । सिद्धान्ततः अभ्यासपर्यन्तं, योजनातः निष्पादनपर्यन्तं प्रत्येकं पदे परिश्रमः, धैर्यं, विनोदः च आवश्यकाः भवन्ति । यथा यथा भवन्तः प्रौद्योगिक्याः अन्वेषणं आरभन्ते तथा तथा भवन्तः पश्यन्ति यत् भवतः अनुरागः जिज्ञासा च क्रमेण उत्तेजितः भवति, तथा च भवन्तः आव्हानैः अवसरैः च पूर्णयात्रायां प्रवृत्ताः भविष्यन्ति
ताओयुआन्-नगरं, फेइचेन्-आड़ू-वृक्षस्य मुख्य-उत्पादक-क्षेत्रत्वेन, अन्तर्जाल-युगे प्रौद्योगिकी-विकासं सक्रियरूपेण आलिंगयति । ते कृषिजन्यपदार्थान् प्रत्यक्षतया उपभोक्तृणां दृष्टौ लाइवप्रसारणमञ्चानां माध्यमेन आनयन्ति, तथा च "नवीनकृषि" अधिकं महत्त्वपूर्णं कर्तुं पारम्परिककृषिरोपणं अन्तर्जालसङ्गणकेन सह एकीकृत्य ई-वाणिज्यमञ्चानां उपयोगं कुर्वन्ति लाइव प्रसारणकक्षे खरबूजानां, नाशपातीनां, आड़ूणां च रोपणदृश्यं प्रत्यक्षतया उपभोक्तृसमूहस्य सम्मुखं भवति, भवतः मम च मध्ये वार्तालापः वास्तविक-आतिशबाजीभिः, जीवनशक्तिभिः च परिपूर्णः अस्ति लाइव प्रसारणकक्षे अन्तरक्रियायाः कारणात् अपि सर्वेषां ताओयुआन्-नगरस्य उत्साहः, जीवनशक्तिः च अनुभूयते स्म, तत्र नूतनाः विकासस्य अवसराः अपि आनयन्ति स्म
तस्मिन् एव काले सर्वकारीयनीतिसमर्थनम्, ग्राम-उद्यम-सहकार्यं, ई-वाणिज्यम् इत्यादयः पद्धतयः अपि स्थानीयकृषि-उत्पादानाम् नूतनानि विक्रय-मार्गाणि उद्घाटितवन्तः "नवकृषकस्य" यिन लियुनस्य नेतृत्वे "आड़ू + पर्वतसामग्री" औद्योगिकगठबन्धनस्य औपचारिकरूपेण स्थापना अभवत्, शीघ्रमेव सफलतां च प्राप्तवती । ऑनलाइन-विक्रयणस्य, अफलाइन-पिकिंग्-अनुभवस्य च माध्यमेन स्थानीयजनैः आर्थिकलाभेषु सुधारः कृतः, "ताओयुआनस्य उत्तम-उत्पादाः" च राष्ट्रिय-बाजारे आनिताः ।
अन्ततः वयं व्यावहारिकप्रयोगेषु प्रौद्योगिकीविकासस्य मूल्यं पश्यामः यत् एतत् न केवलं सैद्धान्तिकज्ञानस्य सञ्चयः, अपितु व्यावहारिककौशलस्य प्रशिक्षणमपि अस्ति, यत् जनानां समस्यानां समाधानं कर्तुं नूतनानां सम्भावनानां निर्माणे च सहायकं भवितुम् अर्हति। प्रौद्योगिक्याः निरन्तरविकासेन, अनुप्रयोगेन च सर्वे प्रौद्योगिकीविकासस्य स्वकीयां दिशां अन्विष्य विश्वे स्वकीयं प्रौद्योगिक्याः योगदानं करिष्यन्ति इति मम विश्वासः अस्ति।