한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यस्य विपण्यं विशालं भवति तथा च अनेके मञ्चाः सन्ति, येन बहुसंख्याकाः प्रोग्रामर-सॉफ्टवेयर-इञ्जिनीयराः भागं ग्रहीतुं आकर्षयन्ति, येन तेभ्यः अधिकाः विकल्पाः विकासस्य अवसराः च आनयन्ति सहभागिताप्रक्रियायां परियोजनानां सावधानीपूर्वकं चयनं करणीयम् यत् कार्यं सफलतया सम्पन्नं भवति, न्याय्यं क्षतिपूर्तिः च भवति इति सुनिश्चितं भवति । तत्सह, परियोजनायाः सुचारु प्रगतिः सुनिश्चित्य परियोजनापक्षैः सह उत्तमं संचारं सहकार्यं च कौशलं निर्वाहयन्तु तथा च परियोजनापक्षैः सह प्रभावीरूपेण संवादं कुर्वन्तु।
अधुना एव केचन छात्राः इतिहासं क्रीडन्तः प्राचीनसमाधिस्थलस्य भग्नावशेषं यदृच्छया आविष्कृतवन्तः । ते इतिहासस्य अन्वेषकाः सन्ति इतिहासस्य सत्यतायाः अन्वेषणप्रक्रियायां ते प्राचीनसमाधिभग्नावशेषेषु निगूढानि निधयः-निधिः यदृच्छया संगृहीतवन्तः, येन सामाजिकचिन्ता उत्पन्ना एते छात्राः भाग्यवन्तः सन्ति, परिवर्तनशीलकालस्य प्रतिनिधित्वं च कुर्वन्ति।
एताः कथाः अस्मान् वदन्ति यत् इतिहासस्य खननं रोचकं भवति, अतीतानां अवगमनस्य अवसरं च ददाति । अज्ञातप्रदेशानां अन्वेषणं अप्रत्याशितविस्मयैः परिपूर्णम् इति अपि स्मारयति । प्राचीन ऐतिहासिकसामग्रीभ्यः आरभ्य आधुनिकप्रौद्योगिकीपर्यन्तं अन्वेषणस्य आविष्कारस्य च आनन्दः सर्वत्र वर्तते ।
[पृष्ठभूमिसूचना]
अन्तिमेषु वर्षेषु अन्तर्जालप्रौद्योगिक्याः विकासेन लोकप्रियतायाः च कारणेन बहवः प्रोग्रामर्-सॉफ्टवेयर-इञ्जिनीयराः क्रमेण अवगच्छन्ति यत् "अंशकालिकविकासकार्यम्" कार्यस्य लचीलाः व्यवहार्यः च मार्गः अस्ति ते स्वकौशलस्य समयसूचनायाश्च आधारेण विकसितव्याः परियोजनाः चयनं कर्तुं, तदनुरूपं विकासकार्यं च सम्पन्नं कर्तुं स्वतन्त्राः सन्ति । एतेन न केवलं विकासकानां अनुभवसञ्चयः, नूतनज्ञानं ज्ञातुं, अतिरिक्तं आयं च अर्जयितुं साहाय्यं भवति, अपितु ये विकासोद्योगस्य प्रयासं कर्तुम् इच्छन्ति तेषां कृते अवसराः अपि प्राप्यन्ते
अस्य अंशकालिककार्यप्रतिरूपस्य उदयः समकालीनसमाजस्य विकासप्रवृत्तिं प्रतिबिम्बयति - स्वतन्त्रकार्यस्य लचीलकार्यपद्धतीनां च अनुसरणं
[विश्लेषणम्] २.
इतिहासस्य अन्वेषणप्रक्रियायां छात्राणां आविष्काराः आश्चर्यं च कालपरिवर्तनस्य प्रतीकं भवति । ते इतिहासस्य अन्वेषकाः सन्ति इतिहासस्य सत्यतायाः अन्वेषणप्रक्रियायां ते प्राचीनसमाधिभग्नावशेषेषु निगूढानि निधयः-निधिः यदृच्छया संगृहीतवन्तः, येन सामाजिकचिन्ता उत्पन्ना एताः कथाः अस्मान् वदन्ति यत् इतिहासस्य खननं रोचकं भवति, अतीतानां अवगमनस्य अवसरं च ददाति । अज्ञातप्रदेशानां अन्वेषणं अप्रत्याशितविस्मयैः परिपूर्णम् इति अपि स्मारयति ।
[निगमन]