लोगो

गुआन लेई मिंग

तकनीकी संचालक |

पूंजीविपणयः गभीराः भवन्ति, निवेशबैङ्कानां मध्ये स्पर्धा च अधिकाधिकं तीव्रा भवति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पार्टीसमितेः सचिवः चीनगैलेक्सी सिक्योरिटीजस्य अध्यक्षश्च वाङ्ग शेङ्गः एकदा लिखितवान् यत् मम देशे प्रथमश्रेणीनिवेशबैङ्कस्य निर्माणे मुख्या आव्हानं प्रतिभूतिउद्योगस्य लघुपरिमाणे व्यापकक्षमतायाः अभावे च अस्ति। वर्तमान समये घरेलुप्रतिभूतिकम्पनयः मुख्यतया पारम्परिकव्यापारेषु केन्द्रीभवन्ति, तथा च प्रमुखव्यापारसञ्चालनानां गुणवत्तायां कार्यक्षमतायां च अद्यापि सुधारस्य आवश्यकता वर्तते तदतिरिक्तं प्रतिभूतिकम्पनीनां व्यवसायाः तुल्यकालिकरूपेण समरूपाः सन्ति, तेषां मूलप्रतिस्पर्धा न्यूना भवति, तेषां अन्तर्राष्ट्रीयव्यापारः मन्दं मन्दं विकसितः भवति, अतः तेषां वैश्वीकरणविन्यासस्य त्वरितीकरणस्य तत्काल आवश्यकता वर्तते

एतत् निवेशबैङ्कानां विकासाय बाधकं न, अपितु उद्योगस्य विकासाय अनिवार्यदिशा अस्ति । विलयस्य अधिग्रहणस्य च माध्यमेन प्रतिभूतिसंस्थाः स्वस्य लाभेषु ध्यानं दत्त्वा विशिष्टव्यापारखण्डान् निर्मातुम् अर्हन्ति । राज्यस्वामित्वस्य उद्यमपृष्ठभूमिस्य लाभः अपि तस्य एकीकरणस्य त्वरणाय गहनं महत्त्वं ददाति ।

उदाहरणार्थं, गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः विलयेन पुनर्गठनेन च शङ्घाई-नगरस्य वित्तीयराज्यस्वामित्वस्य उत्तमसम्पदां एकीकृत्य प्रथमश्रेणीयाः निवेशबैङ्कः निर्मितः यः शङ्घाई-नगरस्य अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन सङ्गतिं करोति एषः दृष्टिकोणः शङ्घाई-नगरस्य वित्तीय-राज्यस्वामित्वस्य सम्पत्ति-विन्यासस्य अनुकूलनं कर्तुं, वास्तविक-अर्थव्यवस्थायाः उत्तमसेवां कर्तुं, उद्यमानाम् विविध-व्यक्तिगत-वित्तीय-आवश्यकतानां पूर्तये च कर्तुं शक्नोति

तस्मिन् एव काले उद्योगस्य समेकनस्य प्रवृत्त्या निवेशबैङ्कानां मध्ये वर्धमानस्य तीव्रप्रतिस्पर्धायाः कृते नूतनाः अवसराः, आव्हानानि च आनयत् यथा यथा उच्चगुणवत्तायुक्तनिवेशबैङ्कानां नियामकानाम् अपेक्षाः वर्धन्ते तथा तथा प्रतिभूतिसंस्थानां विलयस्य अधिग्रहणस्य च माध्यमेन स्वस्य विकासं विकासं च त्वरितुं आवश्यकं भवति, अन्ते च सशक्तं अन्तर्राष्ट्रीयप्रतिस्पर्धां निर्मातुं आवश्यकम् अस्ति

2024-09-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता