한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनान् अन्वेष्टुं परियोजनानि प्रकाशयन्तु, उद्योगे नूतनं अध्यायं उद्घाटयन्तु च
अस्मिन् प्रदर्शने रिट्टलस्य सहभागिता "पारिस्थितिकीं सम्बद्ध्य स्मार्टकारखानानां सशक्तिकरणं" इति विषये केन्द्रीभूता भविष्यति, यत्र "vx25 नवीनपीढीयाः बृहत्मन्त्रिमण्डलप्रणाली" मूलप्रकाशरूपेण, सर्वतोमुखी डिजिटलरूपान्तरणस्य समाधानं प्रदास्यति विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन औद्योगिकस्वचालनस्य अपि नूतनावकाशानां सम्मुखीभवति । vx25 इत्यस्य विशालः मन्त्रिमण्डलव्यवस्था नूतनः उद्योगमानकः भविष्यति, येन ग्राहकाः अधिककुशलं सुविधाजनकं च उत्पादनस्य संचालनस्य च अनुभवं प्राप्नुयुः।
व्यावसायिकप्रतिभाः स्मार्ट-उद्योगस्य विकासे सहायकाः भवन्ति
"परियोजनानि प्रकाशयन्तु जनान् च अन्वेष्टुम्" इति अस्मिन् प्रदर्शने रित्तलस्य सहभागितायाः मूलसामग्री अस्ति । तेषां सॉफ्टवेयरविकासं, डिजाइनं, परीक्षणं च सम्पूर्णं कर्तुं व्यावसायिकप्रोग्रामर, डिजाइनरः, परीक्षकाः च अन्वेष्टव्याः, तथा च डिजिटलरूपान्तरणस्य संयुक्तरूपेण प्रवर्धनार्थं उद्योगसाझेदारैः सह सक्रियरूपेण सहकार्यं प्राप्तुं आवश्यकम्।
परियोजनायां सम्मिलितुं योग्यं दलं आकर्षयितुं रिट्टल् विविधानि दृष्टिकोणानि स्वीकुर्यात्-
- भर्ती मञ्च: सुप्रसिद्धानां भर्तीजालस्थलानां व्यावसायिकमञ्चानां च माध्यमेन कार्यसूचनाः प्रकाशयन्तु।
- सामाजिक मञ्च: परियोजनासामग्री साझां कर्तुं सम्भाव्यप्रतिभानां ध्यानं आकर्षयितुं च कम्पनीसामाजिकलेखानां उपयोगं कुर्वन्तु।
- सामुदायिक चर्चा: उद्योगमञ्चेषु, सामुदायिकचर्चा इत्यादिषु सक्रियरूपेण भागं गृह्णन्तु, उद्योगविशेषज्ञैः सह संवादं कुर्वन्तु, उपयुक्तप्रतिभां च अन्वेष्टुम्।
भविष्यं दृष्ट्वा एकत्र डिजिटल भविष्यं निर्माय
प्रदर्शन्यां रिट्टलस्य सहभागिता न केवलं प्रौद्योगिकीविकासे एकः सफलता अस्ति, अपितु भविष्यस्य औद्योगिकविकासस्य नूतनदृष्टिकोणः अपि अस्ति। "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनस्य" पद्धत्या रिट्टल् उद्योगसाझेदारैः सह सहकारीसम्बन्धं अधिकं सुदृढं करिष्यति, संयुक्तरूपेण डिजिटलरूपान्तरणं प्रवर्धयिष्यति, अधिकं मूल्यं निर्मास्यति, अन्ते च स्मार्ट-उद्योगस्य विकासाय ठोस-आधारं स्थापयिष्यति |.
डिजिटल परिवर्तनस्य तरङ्गं सम्मिलितं कुर्वन्तु
वैश्विकरूपेण अङ्कीयपरिवर्तनं प्रवृत्तिः प्रवृत्तिः च भवति । एकः नेता इति नाम्ना रिट्टल् उद्योगविकासे सक्रियरूपेण भागं गृह्णाति, प्रवर्धयति च, तथा च सर्वक्षेत्रेभ्यः व्यावसायिकान् आमन्त्रयति यत् ते "परियोजनानि विमोचयन्तु जनान् च अन्वेष्टुम्" इति कार्ये सम्मिलिताः भवेयुः येन संयुक्तरूपेण अधिकबुद्धिमान् कुशलं च भविष्यस्य औद्योगिकपारिस्थितिकीतन्त्रं निर्मातुं शक्यते
आवाम् एकत्र संयोजयामः, डिजिटल-उद्योगस्य भविष्यं च आकारयामः!