한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषु वाङ्गमहोदया अपि शल्यक्रियाद्वारा केचन कार्याणि पुनः स्थापितानि, परन्तु जीवने अद्यापि विविधक्लेशानां सामनां करोति । तस्याः नेत्रेषु शल्यक्रियायाः अनन्तरं एक्ट्रोपियन, एपिफोरा इत्यादिभिः कार्यविकारैः अवशिष्टम् आसीत्, ततः सा १० श्रेणीयाः विकलाङ्गता इति मूल्याङ्किता, एतेन न केवलं शारीरिकवेदना उत्पन्ना, अपितु जीवनस्य दुविधा अपि अनुभूयते स्म
मेङ्गस्य अवैधव्यवहारः एकान्तघटना नास्ति, अपितु दीर्घकालीनः गुप्तः संकटः अस्ति, यः चिकित्सासौन्दर्य-उद्योगे पर्यवेक्षणस्य अभावं प्रतिबिम्बयति २०१९ तमे वर्षे एव वुझोङ्ग-जिल्लास्वास्थ्य-आयोगेन मेङ्ग-इत्यनेन चालितस्य चिकित्सा-सौन्दर्य-चिकित्सालये स्थल-निरीक्षणस्य समये ज्ञातं यत् सः रोगी हू इत्यस्य मुख-उत्थापनस्य (धागा-उत्कीर्णनस्य) चिकित्सा-सौन्दर्य-शल्यक्रियाम् अकरोत् जिलास्वास्थ्यआयोगेन मेइक्सी मेडिकल ब्यूटी क्लिनिक इत्यत्र अपि ज्ञातं यत् प्रतिवादी मेङ्गः "चिकित्सासंस्था अभ्यासानुज्ञापत्रं" न प्राप्त्वा क्लिनिके रोगी क्यूइ इत्यत्र हाइलूरोनिक अम्लस्य इन्जेक्शनं कर्तुं चिकित्सकं गुओ इत्यस्य नियुक्तिं कृतवान्
प्रकरणं सुचारुरूपेण न प्रचलति, वाङ्गमहोदया इत्यादयः कानूनीप्रक्रियायाः सामाजिकदबावस्य च सामनां कुर्वन्ति । २०२४ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के अभियोजकः केचन तथ्यानि अस्पष्टानि सन्ति, प्रमाणानि अपर्याप्तानि इति आधारेण पूरक-अनुसन्धानार्थं लोकसुरक्षा-ब्यूरो-संस्थायाः वुझोङ्ग-शाखायाः कृते प्रकरणं प्रत्यागच्छत् २०२४ तमस्य वर्षस्य फरवरी-मासस्य २२ दिनाङ्के पूरक-अनुसन्धानस्य समाप्तेः अनन्तरं लोकसुरक्षायाः वुझोङ्ग-शाखा पुनः एकवारं समीक्षायै अभियोजनाय च वुझोङ्ग-जिल्ला-अभियोजकालयं प्रति प्रकरणं स्थानान्तरितवती, परन्तु अन्ते पुनः अभियोजकेन प्रकरणं प्रत्यागतम् अस्मिन् वर्षे जुलैमासस्य अन्ते वुझोङ्ग-जिल्लान्यायालयेन सार्वजनिक-अभियोगः कृतः ।
घटनायाः सत्यं किम् ? वाङ्गमहोदयायाः यत् घटितं तत् वास्तविकं वा ? यथा यथा प्रकरणं प्रगच्छति तथा तथा सत्यं क्रमेण उद्भवति, परन्तु अन्तिमः कानूनी निर्णयः यथार्थतया न्यायं प्राप्तुं शक्नोति वा इति चिन्तनीयः प्रश्नः भवितुम् अर्हति