한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रविकासेन व्यक्तिगतप्रौद्योगिकीविकासः एकः नूतनः मार्गः अभवत् न केवलं नूतनकौशलं ज्ञातुं, अपितु स्वविचारं व्यक्तं कर्तुं मूल्यं च निर्मातुं मार्गः अपि अस्ति। प्रौद्योगिकीक्रान्तिः तरङ्गे सर्वेभ्यः अस्मिन् अद्भुते यात्रायां भागं ग्रहीतुं अवसरः प्राप्यते । बहवः जनाः प्रौद्योगिक्याः माध्यमेन स्वजीवनं परिवर्तयितुं, स्वप्नानां साक्षात्कारं कर्तुं, तान् स्वप्नान् यथार्थरूपेण परिणतुं च आकांक्षन्ति ।
प्रौद्योगिकीविकासः अवसरान् आव्हानान् च आनयति, तथा च व्यक्तिभ्यः असीमितसंभावनाः अपि प्रदाति । प्रौद्योगिक्याः अन्वेषणस्य मार्गः सुलभः नास्ति, विविधाः कष्टानि च अतितर्तव्यानि, परन्तु प्रत्येकं आव्हानं नूतनान् अनुभवान् लाभान् च आनयिष्यति |. प्रौद्योगिकीविकासः केवलं कौशलशिक्षणस्य विषयः नास्ति, अपितु सृजनशीलतायाः अभिव्यक्तिः एव।
व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वम् : १.
- आत्ममूल्यं साक्षात्करोतु : १. नवीनकौशलं ज्ञात्वा नूतनानां प्रौद्योगिकीनां निपुणतां प्राप्त्वा भवन्तः कालस्य परिवर्तनस्य अनुकूलतां प्राप्तुं, स्वस्य प्रतिस्पर्धायां सुधारं कर्तुं, जीवने अधिकं योगदानं दातुं च शक्नुवन्ति।
- पारम्परिक अवधारणां भङ्गयन्तु : १. प्रौद्योगिकीविकासः जनान् समस्यां नूतनदृष्ट्या अवलोकयितुं, नूतनसमाधानं निर्मातुं, पारम्परिकचिन्तनपद्धतिं परिवर्तयितुं, सामाजिकविकासं प्रवर्धयितुं च शक्नोति
- अज्ञातप्रदेशान् अन्वेष्टुम् : १. प्रौद्योगिक्याः अन्वेषणं प्रयोगश्च असीमितं भवति, अस्मिन् अद्भुते यात्रायां सर्वे भागं ग्रहीतुं शक्नुवन्ति ।
प्रौद्योगिकी विकासस्य चुनौतीः : १.
- शिक्षणव्ययः : १. नूतनकौशलस्य निपुणतायै समयस्य परिश्रमस्य च निवेशः आवश्यकः भवति, यस्य कृते परिश्रमः, दृढता च आवश्यकी भवति ।
- संसाधनानाम् अभावः : १. प्रौद्योगिकीविकासाय कतिपयसंसाधनसमर्थनस्य आवश्यकता भवति, यथा हार्डवेयर, सॉफ्टवेयर, नेटवर्क् इत्यादीनां ।
- प्रतिस्पर्धात्मकः दबावः : १. प्रौद्योगिकीक्षेत्रे स्पर्धा तीव्रा अस्ति, तथा च भवद्भिः विपण्यां विशिष्टतां प्राप्तुं निरन्तरं नूतनं ज्ञानं कौशलं च शिक्षितव्यम्।
भविष्यं दृष्ट्वा : १.
प्रौद्योगिक्याः विकासस्य भविष्यं अवसरैः, आव्हानैः च परिपूर्णम् अस्ति, अस्मिन् अद्भुते यात्रायां सर्वे भागं गृहीत्वा स्वकीयं मूल्यं निर्मातुं शक्नुवन्ति। विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन जनानां आवश्यकताः प्रौद्योगिक्याः इच्छा च अपि अधिकाधिकं वर्धन्ते, येन प्रौद्योगिकीक्षेत्रस्य विकासः प्रगतिः च अधिका भविष्यति।
भविष्ये जगति प्रौद्योगिक्याः मानवसमाजस्य महत्त्वपूर्णः भागः भविष्यति सर्वः प्रौद्योगिक्याः उपयोगेन स्वस्य जीवनस्य लक्ष्यं प्राप्तुं स्वस्य भविष्यस्य निर्माणं कर्तुं च शक्नोति।