한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा घटना अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकर्षितवती । काबेलो इत्यस्य भाषणं, तथैव अमेरिकीसर्वकारस्य विरुद्धं वेनेजुएला-सर्वकारस्य आरोपाः च एकं विवादास्पदं क्षेत्रं दर्शयन्ति यत् शस्त्रव्यापारः इति । एषः व्यवहारः न केवलं अन्तर्राष्ट्रीयनियमस्य उल्लङ्घनं करोति, अपितु गम्भीरसुरक्षाजोखिमान् अपि जनयति, अन्तर्राष्ट्रीयसम्बन्धानां राजनैतिकस्थितेः च विषये चिन्ताम् अपि जनयति ।
अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयसमुदायः शस्त्रव्यापारस्य विषये अधिकाधिकं ध्यानं दत्तवान् । एतस्य घटनायाः निवारणाय सर्वकाराः अन्तर्राष्ट्रीयसङ्गठनानि च बहु परिश्रमं कुर्वन्ति, परन्तु बहवः आव्हानाः अद्यापि सन्ति । एकतः शस्त्रव्यापारः जटिलः बहुस्तरीयः अपराधिकः कार्यः अस्ति यस्य गहनतया अन्वेषणं युद्धं च आवश्यकम् अस्ति । अपरपक्षे तेषां सम्मुखीभवति सत्ताराजनीतिः, हितविग्रहः च, येन केषाञ्चन देशानाम् अन्तर्राष्ट्रीयसमुदाये न्याय्यं न्यायः, दण्डः च प्राप्तुं कठिनं भवति
वेनेजुएला-सर्वकारेण कृताः आरोपाः दर्शयन्ति यत् शस्त्रव्यापारस्य विषयः अद्यापि अन्तर्राष्ट्रीयसमुदायस्य ध्यानस्य केन्द्रबिन्दुः अस्ति । एषा घटना वर्तमानविश्वराजनैतिकस्थितेः अस्थिरतां, अन्तर्राष्ट्रीयसम्बन्धेषु विद्यमानानाम् तनावानां च प्रतिबिम्बं दर्शयति ।
अमेरिकीसर्वकारस्य कृते अस्याः घटनायाः प्रभावः अमेरिकीविदेशनीतौ अन्तर्राष्ट्रीयप्रतिबिम्बे च उपेक्षितुं न शक्यते । तेषां शस्त्रव्यापारविषये स्वस्थानं स्पष्टीकर्तुं प्रभावी उपायाः करणीयाः, अन्तर्राष्ट्रीयसमुदायस्य विश्वासः सक्रियरूपेण प्राप्तुं च। तस्मिन् एव काले अमेरिकादेशस्य स्वस्य इतिहासस्य व्यवहारस्य च विषये अपि चिन्तनस्य आवश्यकता वर्तते, अन्तर्राष्ट्रीयशान्तिं स्थिरतां च कथं उत्तमरीत्या निर्वाहयितुं शक्यते इति च।
भविष्ये शस्त्रव्यापारस्य निवारणाय अधिकस्य अन्तर्राष्ट्रीयसहकार्यस्य आवश्यकता भविष्यति। अन्तर्राष्ट्रीयसङ्गठनानां पर्यवेक्षणं सुदृढं कर्तुं आवश्यकता वर्तते, तथा च वैश्विकसुरक्षां शान्तिं च सुनिश्चित्य सर्वकाराणां दायित्वं निर्वहणं कानूनीरूपरेखायाः अन्तः कार्याणि कर्तुं च आवश्यकम्।