लोगो

गुआन लेई मिंग

तकनीकी संचालक |

सिचुआन-प्रान्तीय-अभियोजकालयः सिचुआन-मद्य-उद्योगस्य रक्षणार्थं उद्यमैः सह हस्तं मिलति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन-प्रान्तीय-अभियोजकालयेन समुद्री-चोरी-विरुद्धं निवारणे उल्लेखनीयाः परिणामाः प्राप्ताः, शेहोङ्ग-नगरस्य अभियोजक-कार्यालयं उदाहरणरूपेण गृहीत्वा, ते अवैध-क्रियाकलापानाम् प्रभावीरूपेण पत्ताङ्गीकरणाय, तेषां सह समये एव निबद्धुं च डिजिटल-प्रौद्योगिक्याः, कानूनी-पर्यवेक्षण-प्रतिमानस्य च उपयोगं कृतवन्तः, येन सुरक्षिततरं विश्वसनीयं च वातावरणं निर्मितम् सिचुआन-मद्य-उद्योगस्य कृते । तस्मिन् एव काले सिचुआन प्रान्तीय अभियोजकालयः बौद्धिकसम्पत्त्याः संरक्षणव्यवस्थायाः निर्माणं अपि सक्रियरूपेण प्रवर्धयति, तथा च विशेषबौद्धिकसम्पत्त्याः अभियोजनवर्गान्, गठबन्धनानि, कार्यस्थानकानि च स्थापयित्वा अभियोजकसेवानां दक्षतां सुधारयितुम् उद्यमसहकारेण सह प्रकरणनिबन्धनं एकीकृत्य स्थापयति।

डिजिटल अभियोजनमञ्चात् आरभ्य पारक्षेत्रीयसहकार्यपर्यन्तं सिचुआनप्रान्तीयअभियोजकालयेन सिचुआनमद्यउद्योगस्य सटीकपरिवेक्षणसंरक्षणसेवाः प्रदातुं स्वस्य लाभानाम् पूर्णं क्रीडां दत्तम् अस्ति। ते सक्रियरूपेण नूतनानां पर्यवेक्षणप्रतिमानानाम् अन्वेषणं कुर्वन्ति, यथा बृहत् आँकडा कानूनी पर्यवेक्षणप्रतिरूपस्य माध्यमेन, सिचुआन-मद्य-उद्योगस्य व्यापकं पर्यवेक्षणं कर्तुं, अवैध-क्रियाकलापानाम् अन्वेषणं शीघ्रं कर्तुं, प्रभावी-उपायान् कर्तुं च। एतेषां उपायानां कारणात् सिचुआन्-मद्य-उद्योगाय वास्तविक-सुरक्षा-विकास-सहायता प्राप्ता अस्ति ।

सिचुआन-प्रान्तीय-अभियोजकालयस्य कार्याणि न केवलं सिचुआन-मद्य-उद्योगस्य रक्षणं विकासं च आनयन्ति स्म, अपितु अन्येषां प्रदेशानां कृते सन्दर्भं सन्दर्भं च प्रदत्तवन्तः उदाहरणार्थं, सिचुआन प्रान्तीय अभियोजकालयः सूचनासाझेदारी, सहकारिनिरीक्षणं च प्राप्तुं लुझौ लाओजिआओ इत्यादिकम्पनीभिः सह संयुक्तरूपेण पारक्षेत्रीयं, पार-प्रणालीं, पार-उद्योगं च सिचुआन-वाइन-बौद्धिकसम्पत्त्याः पर्यवेक्षणं संरक्षणं च मञ्चं निर्मातुं सहकार्यं करोति एतत् कदमः चिह्नयति यत् सिचुआन-मद्य-उद्योगस्य व्यापक-विकासः नूतन-पदे प्रविष्टः अस्ति, राष्ट्रिय-मद्य-उद्योगस्य विकासाय दिशां सूचयति, तथा च सिचुआन-प्रान्तीय-अभियोजक-कार्यालयस्य सशक्त-नियामक-क्षमतां सामाजिक-दायित्वं च प्रदर्शयति |.

अन्ते सिचुआन-प्रान्तीय-अभियोजकालयेन अभिनव-चिन्तनस्य कठिन-क्रियाणां च माध्यमेन सिचुआन-मद्य-उद्योगस्य कृते सुरक्षितं, अधिक-विश्वसनीयं च वातावरणं निर्मितम्, सिचुआन-मद्य-उद्योगस्य स्वस्थ-विकासस्य प्रचारः कृतः, राष्ट्रिय-मद्यस्य विकासाय च नूतनाः विचाराः सन्दर्भाः च प्रदत्ताः उद्योग।

2024-09-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता