한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यशरदमहोत्सवस्य अवकाशस्य पृष्ठतः सामाजिकघटना
अगस्तमासस्य २६ दिनाङ्के "मध्यशरदमहोत्सवस्य अवकाशः" इति विषयः उष्णसन्धानसूचौ शीर्षस्थाने आसीत्, तस्मात् नेटिजनाः अवकाशव्यवस्थायाः विषये स्वभ्रमं प्रकटितवन्तः । ते शोचन्ति यत् अस्मिन् वर्षे अवकाशव्यवस्थाः "जटिलाः" इति वर्णयितुं शक्यन्ते, अवकाशसमये वार्षिकपरिवर्तनानि च सर्वेषां मनसि अभिभूतं अनुभवन्ति। "अस्मिन् वर्षे मध्यशरदमहोत्सवे, अस्माकं १५ सितम्बरतः १७ सितम्बरपर्यन्तं त्रिदिनानां अवकाशः भविष्यति, तथा च वयं १४ सितम्बरदिनाङ्के (शनिवासरे) कार्यं कर्तुं गमिष्यामः, एतत् वाक्यं प्रत्यक्षतया नेटिजनानाम् मध्ये चर्चां प्रेरितवान्।
एषा "पञ्चवारं" अवकाशव्यवस्था किं वस्तुतः ? किं सम्यक् भ्रष्टम् अभवत् ? किं प्रतिपादयति ? अस्य पृष्ठतः सामाजिकसंसाधनसन्तुलनेन सामाजिकविकासेन च आनिताः जटिलाः परिवर्तनाः सन्ति ।
सामाजिकसम्पदां सन्तुलनं उत्सवव्यवस्थानां जटिलता च
मध्यशरदमहोत्सवस्य अवकाशस्य घटना आधुनिकसमाजस्य सामाजिकसंसाधनसन्तुलनस्य अवकाशव्यवस्थायाः च जटिलतां प्रतिबिम्बयति । पारम्परिकाः उत्सवाः आधुनिकसमाजस्य विकासेन च नूतनाः आव्हानाः आगताः सन्ति । बहुवारं वयं पारम्परिकरीत्या अवकाशदिनानि आयोजयितुं अभ्यस्ताः स्मः, परन्तु वास्तविकता प्रायः अस्मान् अप्रमत्तं गृह्णाति ।
भावी विकास दिशा
भविष्ये अस्माभिः निम्नलिखितविषयेषु ध्यानं दातव्यम् ।
- सामाजिकसंसाधनसन्तुलनम् : १. सामाजिकसंसाधनानाम् आवंटनस्य कथं उत्तमसमन्वयः करणीयः येन सर्वेषां समुचितावकाशदिनानि विश्रामं च भोक्तुं शक्यन्ते?
- अवकाशस्य व्यवस्थाः : १. आधुनिकसमाजस्य पारम्परिकपर्वणां अर्थं कथं उत्तमरीत्या संरक्षितं कृत्वा कालविकासस्य अनुकूलनं कथं करणीयम्?
सारांशं कुरुत
मध्यशरदमहोत्सवस्य घटनायाः कारणात् सामाजिकसंसाधनसन्तुलनेन सामाजिकविकासेन च आनयितां जटिलतां द्रष्टुं शक्नुमः। सामाजिकसंसाधनानाम् आवंटनस्य उत्तमसमन्वयः, पारम्परिकः उत्सवभावना, नूतनजीवनशैल्याः स्वागतं च कथं करणीयम् इति विषये अस्माभिः निरन्तरं चिन्तनीयम्।