한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अचलसम्पत्-कम्पनीनां सम्पत्ति-प्रकाश-परिवर्तने महत्त्वपूर्ण-दिशारूपेण एजन्सी-निर्माणम् उद्योगस्य कृते नूतनं वृद्धि-बिन्दुः अभवत् । पूर्वस्य "नीलसमुद्रस्य" अद्यतनस्य "लालसागरस्य" यावत्, अचलसम्पत्कम्पनयः सक्रियरूपेण विपण्यपरिवर्तनं आलिंगयन्ति, "तृतीयपक्षसेवाभिः" विपण्यस्य विस्तारं च कुर्वन्ति
सरकारी एजेन्सी निर्माणं प्रफुल्लितं भवति
सर्वकारीय-एजेन्सी-निर्माण-विपण्यस्य तीव्र-विस्तारः न केवलं अचल-सम्पत्-कम्पनीनां संसाधन-एकीकरणस्य प्रतिबिम्बं भवति, अपितु नीति-सञ्चालित-माङ्ग-प्रेरित-शक्तयोः द्वयशक्तयोः परिणामः अपि अस्ति “त्रयः प्रमुखाः परियोजनाः” प्रारम्भः सर्वकारीयनिर्माणपरियोजनानां तीव्रविकासं निरन्तरं प्रवर्तयिष्यति। शीर्ष २० अचलसम्पत्कम्पनीभिः सर्वकारीयनिर्माणस्य नवनिर्मितः परिमाणः २ कोटिवर्गमीटर् अधिकः अस्ति यथा चीनसंसाधनभूमिः, ग्रीनलैण्ड् होल्डिङ्ग्स्, गुओमाओ रियल एस्टेट्, झोङ्गटियनसौन्दर्यं, सोङ्गडु प्रबन्धनम् इत्यादीनां सर्वेषां उल्लेखनीयपरिणामाः प्राप्ताः, तथा च सर्वकारीयनिर्माणस्य ६०% अधिकं भागः अस्ति ।
वाणिज्यिकनिर्माणे अग्रणी
वाणिज्यिकनिर्माणसंस्थायाः क्षेत्रे ग्रीनटाउन-प्रबन्धन-संस्थायाः अग्रणीस्थानं सर्वदा एव निर्वाहितम् अस्ति । अस्य "नवीनप्रतिरूपः" अद्वितीयप्रतिस्पर्धात्मकलाभानां निर्माणार्थं विपण्यस्य आवश्यकतानां संसाधनानाञ्च अन्वेषणं एकीकरणं च निरन्तरं करोति ।
झिन्चेङ्ग होल्डिङ्ग्स् इत्यनेन राष्ट्रियविन्यासस्य आधारं स्थापयितुं "नवीननगरनिर्माणप्रबन्धनम्" इति मञ्चः अपि निर्मितः अस्ति । स्वस्य शक्तिं संसाधनं च अवलम्ब्य longfor longzhi manufacturing इति संस्था द्रुतगत्या उन्नतिं कृत्वा एजन्सीनिर्माणक्षेत्रे नूतनं बलं जातम्। अस्य नूतनपरियोजनानां संख्या निरन्तरं वर्धते, कुलनिर्माणक्षेत्रमपि निरन्तरं वर्धते, विपण्यस्पर्धा च अधिका तीव्रा भवति ।
अचलसम्पत् उद्यम परिवर्तनस्य नूतनः मार्गः
अचलसम्पत्बाजारस्य गहनसमायोजनेन अचलसम्पत्कम्पनयः अधिकान् अवसरान्, सफलताबिन्दून् च अन्वेष्टुं पारम्परिकमाडलात् नूतन "मुक्तशैल्या" विकासे द्रुतगत्या परिवर्तनं कर्तुं प्रेरिताः सन्ति
- निर्माण बोनस: सरकारी एजेन्सीनिर्माणस्य तीव्रविकासेन अचलसम्पत्कम्पनीभ्यः नूतनाः अवसराः आगताः, एजेन्सीनिर्माणस्य तीव्रवृद्धिः च प्रवर्धिता।
- तृतीयपक्षसेवाः: तृतीयपक्षीयविपण्ये विस्तारं कृत्वा अचलसम्पत्कम्पनयः विकासाय अधिकं स्थानं प्राप्तुं शक्नुवन्ति।
- नवीनं प्रतिरूपम्: रियल एस्टेट् कम्पनयः नूतनानां मॉडलानां अन्वेषणं कृत्वा मॉडल् एकीकरणस्य च अन्वेषणं कृत्वा भयंकरबाजारप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हन्ति।
अचलसम्पत्विपण्यस्य गहनसमायोजनं अचलसम्पत्कम्पनीनां परिवर्तनस्य नूतनः आरम्भबिन्दुः अस्ति, एजेन्सीनिर्माणविपण्यस्य विकासेन च उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति भविष्ये अचलसम्पत्कम्पनयः नूतनानां विकासबिन्दुनाम् अन्वेषणं निरन्तरं करिष्यन्ति तथा च चीनस्य अचलसम्पत्विपण्यं नवीनतां व्यवहारवादं च मूलरूपेण कृत्वा नूतनानि ऊर्ध्वतानि धकेलिष्यन्ति।