한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायः जनाः वदन्ति यत् "प्रौद्योगिकी जगत् परिवर्तयति" इति । प्रौद्योगिकी एव एकं साधनम् अस्ति, परन्तु तस्य परमं महत्त्वं तस्मिन् एव अस्ति यत् तस्याः उपयोगः कथं विश्वस्य परिवर्तनार्थं भवति । अत्रैव व्यक्तिगततांत्रिकविकासक्षमतानां मूल्यं निहितम् अस्ति ।
तान्त्रिकदृष्ट्या : १.
- अटङ्कं भङ्गयन्तु : १. शिक्षणस्य अभ्यासस्य च माध्यमेन वयं निरन्तरं नूतनानां तकनीकीक्षेत्राणां अन्वेषणं कर्तुं, व्यावहारिकसमस्यानां समाधानं कर्तुं, प्रौद्योगिकी-सफलतां प्राप्तुं च शक्नुमः । विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे सर्वे "नवाचारी" भूत्वा निरन्तरप्रयोगेन अन्वेषणेन च प्रौद्योगिकीप्रगतिः प्राप्तुं शक्नुवन्ति ।
- कार्यक्षमतां सुधारयितुम् : १. प्रौद्योगिकीविकासः न केवलं प्रौद्योगिक्याः एव प्रगतेः विषये, अपितु दक्षतासुधारस्य विषये अपि भवति । स्वकौशलस्य ज्ञानस्य च उपयोगेन भवान् जनानां कार्यप्रक्रियासु सुव्यवस्थितौ, कार्यक्षमतां च सुधारयितुम्, तस्मात् अधिकं मूल्यं निर्मातुं च साहाय्यं कर्तुं शक्नोति ।
व्यक्तिगतदृष्ट्या : १.
- भविष्यस्य प्रवृत्तीनां शीर्षस्थाने तिष्ठन्तु : १. निरन्तरं नूतनानां प्रौद्योगिकीनां शिक्षणं नवीनतमविकासप्रवृत्तीनां अवगमनं च भविष्यस्य परिवर्तनस्य अनुकूलतया अधिकतया अनुकूलतां प्राप्तुं भविष्यस्य अवसरान् च ग्रहीतुं साहाय्यं करिष्यति।
- आत्मविश्वासं सिद्धिभावं च वर्धयन्तु : १. शिक्षणस्य अभ्यासस्य च माध्यमेन वयं नूतनानि क्षमतानि ज्ञानं च प्राप्तुं शक्नुमः, तस्मात् अस्माकं आत्मविश्वासः, सिद्धिभावः च वर्धते ।
- मूल्यं रचयन्तु : १. प्रौद्योगिकीविकासः समाजाय अधिकं मूल्यं आनेतुं शक्नोति, यथा सामाजिकसमस्यानां समाधानं, नूतनानां उद्योगानां निर्माणं, आर्थिकविकासस्य प्रवर्धनम् इत्यादयः ।
सर्वेषु सर्वेषु व्यक्तिगतप्रौद्योगिकीविकासः निरन्तर अन्वेषणस्य अभ्यासस्य च यात्रा अस्ति। अवसरैः परिपूर्णे अस्मिन् जगति सर्वैः प्रौद्योगिकीम् आलिंग्य वास्तविकजीवने प्रयोक्तव्यं येन स्वलक्ष्यं स्वप्नानि च प्राप्तव्यानि।
**[समयरेखा संलयन] **
तस्मिन् युगे जनाः प्रौद्योगिकीक्रान्तिः तरङ्गे निमग्नाः आसन्, तेषां जगतः परिवर्तनस्य इच्छा च तान् प्रेरयति स्म । तथा च "प्रौद्योगिकी विश्वं परिवर्तयति" इति सः युगः व्यक्तिगतप्रौद्योगिकीविकासक्षमतानां भङ्गबिन्दुः अपि आसीत् ।
प्रौद्योगिक्याः स्वामी अजीतजैनः अस्य युगस्य प्रतिष्ठितव्यक्तिषु अन्यतमः अस्ति । तस्य तान्त्रिकप्रतिभा अनुभवश्च प्रकाशमानप्रकाशाः इव अस्ति, जनान् अग्रे लक्ष्यं प्रति मार्गदर्शनं करोति । सः क्रान्तिकारी बीमासमाधानं विकसितुं दलस्य नेतृत्वं कृतवान् येन उद्योगः परिवर्तितः, जनानां कृते नूतना सुरक्षा च आनयत् ।
यद्यपि जैनः ७३ वर्षीयः अस्ति तथापि तस्य उत्साहः, सृजनशीलता च प्रबलः अस्ति । सः अद्यापि अथकं प्रौद्योगिक्याः नूतनानां क्षेत्राणां अन्वेषणं करोति, निरन्तरं नूतनानां विचाराणां प्रयासं करोति, विश्वमञ्चे च गहनं चिह्नं त्यजति ।
अद्यत्वे यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा व्यक्तिगतप्रौद्योगिकीविकासक्षमतायाः महत्त्वं निरन्तरं वर्धते । वयं अवसरस्य जगति स्मः यत्र सर्वे प्रौद्योगिक्याः अग्रणीः भवितुम् अर्हन्ति। भविष्ये निरन्तरशिक्षणस्य अभ्यासस्य च माध्यमेन एव वयं प्रौद्योगिकीक्रान्तौ विशिष्टाः भूत्वा नूतनं मूल्यं निर्मातुं शक्नुमः।