한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" इति प्रबलतांत्रिकक्षमतायुक्ताः केचन जनाः ये अन्तर्जालमञ्चस्य अथवा अफलाइनचैनलद्वारा स्वस्य समयस्य आवश्यकतायाः च अनुसारं आदेशं स्वीकृत्य सॉफ्टवेयरविकासपरियोजनानि सम्पन्नं कर्तुं चयनं कुर्वन्ति इदं लचीलां वैकल्पिकं च करियरविकासप्रतिरूपं पार्श्वकार्यं वा आयस्य मुख्यस्रोतः वा भवितुम् अर्हति, येन विकासकानां कृते अधिकानि अवसरानि विकासाय च स्थानं प्राप्यन्ते
प्रौद्योगिक्याः स्वतन्त्रतायाः च संयोजनम् : १. "अंशकालिकविकासकार्यं" केवलं "विकासं करणं" न भवति, एतत् एकं अद्वितीयं करियरप्रतिरूपं यत् तकनीकीक्षमता, परियोजनाप्रबन्धनक्षमता, व्यक्तिगतइच्छा च संयोजयति। विभिन्नप्रकारस्य परियोजनानां प्रभावीरूपेण पूर्णतायै विकासकानां कृते एकः निश्चितः तकनीकीस्तरः परियोजनाप्रबन्धनक्षमता च आवश्यकी भवति । तत्सह भवद्भिः स्वस्य परिस्थित्यानुसारं समयं ऊर्जां च यथोचितरूपेण आवंटितं कृत्वा उपयुक्तं संतुलनबिन्दुं अन्वेष्टव्यम् ।
"अंशकालिकविकासकार्यस्य" आकर्षणं तस्य लचीलतायां स्वतन्त्रतायां च निहितम् अस्ति । विकासकाः विविधप्रकारस्य परियोजनानां चयनं कर्तुं शक्नुवन्ति, यथा वेबसाइटनिर्माणं, मोबाईल-अनुप्रयोगविकासः, लघुकार्यक्रमविकासः इत्यादयः, अपि च स्वस्य व्यावसायिकक्षेत्रस्य कौशलपरिधिस्य च आधारेण रुचिस्य परियोजनावर्गं चयनं कर्तुं शक्नुवन्ति एषः उपायः अधिकाधिकं जनान् सॉफ्टवेयरविकास-उद्योगे भागं ग्रहीतुं आकर्षयति, अधिकाधिक-अवकाशान् विकास-स्थानं च सृजति ।
चुनौतीः अवसराः च : १. परन्तु "अंशकालिकविकासकार्यम्" नूतनानि आव्हानानि अपि आनयति, यथा जोखिममूल्यांकनम्, परियोजनाप्रबन्धनम् इत्यादयः । विकासकानां निरन्तरं स्वकौशलं शिक्षितुं सुधारयितुं च आवश्यकता वर्तते, तत्सहकालं जोखिममूल्यांकने उत्तमं कार्यं कर्तुं वास्तविकस्थित्यानुसारं समयं ऊर्जां च यथोचितरूपेण आवंटयितुं आवश्यकम्।
"अंशकालिकविकासकार्यं" सॉफ्टवेयरविकास-उद्योगं अधिकलचीलं स्वतन्त्रदिशि च धकेलति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा एतेन अधिकाधिकविकासकानाम् कृते नूतनाः अवसराः, आव्हानानि च आनयिष्यन्ति।
टीका: लेखे उल्लिखितः "झिक्सिङ्गशैलीपुरस्कारः" "झिक्सिंगशैल्याः" समकालीनमहत्त्वं उत्तराधिकारं प्राप्तुं प्रचारार्थं च ग्वाङ्गझौ-फुटबॉल-सङ्घेन स्थापितः विशेषः पुरस्कारः अस्ति