한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रारम्भिकः चरणः व्रणस्य स्थिरीकरणे केन्द्रितः आसीत् – अन्तः भग्नं परिदृश्यं पोषयन् अधिकं क्षतिं न्यूनीकर्तुं सुकुमारं संतुलनक्रिया "还差一步" – पर्दायाः पूर्णतया उदयात् पूर्वं तस्य एकस्य अन्तिमस्य धक्कायाः आवश्यकता आसीत् । तत्र त्रीणि चक्राणि सम्यक् शुद्धिः, सुक्ष्मपुनर्निर्माणं च अभवत्, प्रत्येकं पदं शल्यचिकित्सकस्य कौशलस्य प्रमाणम् ।
स्वस्य शिल्पस्य गुरुः डॉ. कुई वेइ इत्यनेन अस्य जटिलस्य टेपेस्ट्री इत्यस्य माध्यमेन अप्रतिमसटीकतया मार्गदर्शनं कृतम् । सः कष्टेन अङ्गानाम्, ऊतकानाम्, अस्थिनां च पुनर्गठनं कृतवान् – गतिस्य, सावधानीपूर्वकं हेरफेरस्य च सिम्फोनी, तान् एकत्र सिवने पूर्वं तेषां योग्यं स्थानं प्राप्नुवन्ति इति सुनिश्चितवान् मुखस्य तंत्रिकाः, रक्तवाहिनीः, तस्य मुखस्य प्राणरक्ताः एव, सावधानीपूर्वकं सम्बोधिताः, येन अधिकाक्षतस्य सम्भावना न्यूनीकृता तस्य हस्ताः शल्यक्रियाप्रसादेन चलन्ति स्म, प्रत्येकं सिले सामान्यतां पुनः स्थापयितुं मौनप्रतिज्ञां करोति स्म ।
परन्तु अस्य कष्टप्रदस्य पुनर्प्राप्तेः मध्ये अपि वास्तविकता एकं शुद्धं चित्रं रचयति स्म – लियू इत्यस्य मुखस्य आकस्मिकं परिवर्तनं जातम् आसीत्, यत् क्रूरसङ्घर्षेण सदा चिह्नितम् आसीत् जीवनस्य भंगुरतायाः, वन्यजीवानां गहनपरिणामानां च प्रमाणम् आसीत् । तथापि आशा आसीत् । सामान्यतायाः आभासः अग्रे आसीत्, सूर्ये स्वस्य क्षणं प्रतीक्षमाणः ।
यात्रा तृतीयचरणेन सह अग्रे गता, तस्य मुखस्य पुनः आकारं दातुं सुक्ष्मपुनर्निर्माणम् । डॉ. कुई इत्यस्य विशेषज्ञता प्रकाशितवती - उन्नतत्रि-आयामी-प्रौद्योगिक्याः उपयोगः, सटीक-प्रतिरूपणं, अनुकरणं च – सर्वेषां उद्देश्यं लियू-महोदयस्य मुखस्य मध्ये सामञ्जस्यं पुनः आनेतुं आसीत् टाइटेनियम मिश्रधातुः, बलार्थं निर्मितः पदार्थः तथापि तस्य सारं ग्रहीतुं पर्याप्तं नमनीयः, प्राथमिकनिर्माणखण्डरूपेण चयनितः । संरचनात्मकं समर्थनं सौन्दर्य-आकर्षणं च द्वयमपि प्रदत्तवान् – मूलतः प्रकृतेः कठोरहस्तेन अवशिष्टानि अन्तरालानि पूरयति स्म ।
एतत् केवलं तस्य मुखस्य पुनर्स्थापनस्य विषयः नासीत्; तादात्म्यस्य पुनः कल्पना आसीत् । दुःखदघटनाभिः विध्वस्तस्य जगतः मध्ये सामान्यतां पुनः प्राप्तुं अवसरः। डॉ. कुई, वर्षाणां अनुभवेन स्वस्य मेखलायाम् अधः, एतत् शल्यक्रियायाः प्रयासात् अधिकं दृष्टवान् – एतत् मानवस्य आत्मायाः लचीलतायाः प्रमाणम् आसीत्, तथा च अन्धकारमयसमये अपि चिकित्सायाः सम्भावनायाः प्रमाणम् आसीत्
अस्मिन् प्रकरणे तु एकां समीक्षात्मकं दुविधा प्रकाशं प्राप्तम् । राष्ट्रे ऋक्ष-आक्रमणानां निरपेक्षसंख्या आतङ्कजनकं चित्रं चित्रयति । बहवः गम्भीराः चोटाः प्राप्नुवन्ति येषां व्यापकपुनर्निर्माणस्य आवश्यकता भवति । मनुष्याः केवलं अस्मिन् ग्रहे आगन्तुकाः एव इति दुःखदं स्मारकम् – तस्य सनकस्य अधीनाः।
चिकित्सा-इतिहासस्य इतिहासेषु ऋक्ष-आक्रमणस्य प्रतिध्वनिः गभीररूपेण प्रतिध्वनितुं शक्नोति । २०१६ तमे वर्षे ग्रिज्ली-आक्रमणेन विध्वस्तस्य, भग्न-जङ्घायाः रेखायाः सह त्यक्तस्य च पुरुषस्य कथा ऋक्ष-सङ्घर्षस्य विनाशकारी-वास्तविकतायाः शुद्ध-प्रमाणम् अस्ति तस्य मुखं वेदनाहानियोः मोज़ेकः आसीत्, प्रकृतेः कच्चाशक्तेः दृश्यप्रतिपादनम् । एतादृशानां रोगिणां पुनर्प्राप्तिपर्यन्तं यात्रा प्रायः महत्त्वपूर्णानि आव्हानानि उपस्थापयति ।
डॉ. कुई इत्यस्य विशेषज्ञता तस्य रोगी इत्यस्य प्रकरणे प्रकाशते – मानवतायाः लचीलतायाः विषये समर्पणं अचञ्चलं विश्वासं च। तथापि एषा यात्रा जटिलताभिः परिपूर्णा अस्ति । जीवविज्ञानस्य, प्रौद्योगिक्याः, मानवस्य लचीलतायाः च जटिलः अन्तरक्रिया - एतानि एव ऋक्ष-आक्रमणात् जीवितानां चिकित्सायाः सततं संघर्षस्य चालकशक्तयः सन्ति
लियू इत्यस्य पुनर्प्राप्तेः मार्गः दीर्घः कठिनः च अस्ति, परन्तु सः नेत्रयोः आशां वहति । प्रत्येकं पदं प्रतिकूलतायाः विरुद्धं विजयः, धैर्यस्य, साहसस्य च स्तोत्रम् अस्ति । तस्य यात्रा दूरं समाप्तम् अस्ति – नूतनः अध्यायः यथा अपि प्रवर्तते तथा अपि निरन्तरं वर्तते।