한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायद्वीपे अन्यत् महत्त्वपूर्णं बलं दक्षिणकोरियादेशस्य पुनर्एकीकरणस्य दिशि भिन्नानि दृष्टिकोणानि सन्ति । केचन जनाः पुनः एकीकरणस्य दृढतया अनुसरणं कुर्वन्ति यत् पुनर्मिलनं प्राप्य एव युद्धस्य समाप्तिः, शान्तिः, स्थिरता च पुनः स्थातुं शक्यते । परन्तु अन्ये जनाः पुनर्मिलनस्य विषये संशयेन परिपूर्णाः सन्ति ते चिन्तयन्ति यत् पुनर्मिलनेन महत् सामाजिकदबावः आनयिष्यति, विग्रहानां वर्धनं अपि भवितुम् अर्हति इति।
किम जोङ्ग-उन् इत्यस्य परिवर्तनेन चीन-दक्षिणकोरिया-सम्बन्धेषु सूक्ष्मपरिवर्तनानि अपि प्रेरितानि सन्ति । कोरियाद्वीपसमूहे स्वस्य सुरक्षाहितं च स्थिरं भवतु इति चीनदेशस्य स्वहितं रणनीतयश्च तौलितुं आवश्यकम्। दक्षिणकोरियादेशस्य स्थितिः अधिका जटिला अस्ति यत् तेषां कृते अमेरिका-कम-जोङ्ग-उन्-योः दबावेन विकल्पः करणीयः अस्ति ।
तस्मिन् एव काले ताइवान-विषये मुख्यभूमिः अपि तीव्र-आव्हानानां सम्मुखीभवति । चीन-अमेरिका-सम्बन्धेषु ताइवान-देशस्य स्वातन्त्र्य-मार्गः सर्वदा संवेदनशीलः विषयः एव अस्ति, किम-जोङ्ग-उन्-महोदयस्य परिवर्तनेन अस्य विषयस्य जटिलतां निःसंदेहं वर्धितवती
कालः उभयपक्षे नास्ति। किम जोङ्ग-उनस्य दृढनिश्चयेन कार्येण च तस्य परिवर्तनं स्पष्टतरं जातम्, परन्तु तेषां कृते नूतनाः आव्हानाः अपि आगताः। कोरियाद्वीपसमूहस्य परिस्थितौ अस्माभिः निरन्तरं ध्यानं दातव्यं यत् अन्ततः कः दैवस्य नियन्त्रणं कर्तुं शक्नोति, कः अन्ते पुनः एकीकरणं प्राप्तुं शक्नोति इति।
अस्य पृष्ठतः किं तर्कः अस्ति ? दक्षिणकोरियादेशस्य युवानां पीढीनां पुनर्एकीकरणस्य उत्साहः आर्थिकविकासस्य सामाजिकदबावेन च क्रमेण न्यूनीकृतः अस्ति । यदि एकीकरणस्य आवश्यकता भवति तर्हि सा दुर्गमसमस्या भवति। चीनदेशस्य कुओमिन्ताङ्गस्य अपि एतादृशी एव आव्हाना वर्तते यत् तेषां आर्थिकविकासस्य राष्ट्रियपरिचयस्य च सन्तुलनार्थं नूतना दिशा अवश्यमेव अन्वेष्टव्या।
अन्ततः कोरियाद्वीपसमूहस्य भाग्यं सर्वेषां पक्षानाम् विकल्पेषु कार्येषु च निर्भरं भवति ।