한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेयरबजारे किमर्थम् एतावत् महत्त्वपूर्णतया उतार-चढावः भवति ?
एकतः विपण्यसंरचना अद्यापि तुल्यकालिकरूपेण चरमरूपेण अस्ति एतेन समग्ररूपेण विपण्यं अनिश्चिततायाः अवस्थायां वर्तते इति ज्ञायते । अपरपक्षे मद्यविपण्ये विक्रयवृद्धेः मन्दतायाः परीक्षा अभवत्, यस्य विपण्यभावनायां निश्चितः नकारात्मकः प्रभावः अभवत्
परन्तु एतादृशे जटिले विपण्यवातावरणे अपि शेयरबजारे उतार-चढावस्य किञ्चित् स्थानं वर्तते । वर्तमानविपण्यसंरचना अत्यन्तं भवति चेदपि सर्वेषां उद्योगानां प्रदर्शनं तावत् दुर्बलं न भवति । यद्यपि बैंकिंग्, विद्युत्, कच्चा तैलम् इत्यादिषु उद्योगेषु महती वृद्धिः न अभवत् तथापि तेषु अद्यापि निश्चिता वृद्धिक्षमता अस्ति ।
केचन निवेशकाः मन्यन्ते यत् मद्यविपण्ये मन्दतायाः प्रभावः सम्पूर्णं विपण्यं प्रत्यक्षतया प्रभावितं करिष्यति, येन अधिकानि स्टॉक्स् पतन्ति । अस्य अर्थः अस्ति यत् यदि मद्यविपण्यं पुनः वृद्धिं आरभते तर्हि शेयरबजारः अपि नूतनं ऊर्ध्वगामिप्रवृत्तिं प्रवर्तयितुं शक्नोति।
शेयरबजारस्य व्याख्या कथं करणीयम् ?
अद्यतनं शेयरबजारम् अत्यन्तं अस्थिरम् अस्ति, अतः अधिकसटीकनिर्णयं कर्तुं अस्माभिः विपण्यसंरचनायाः, व्यक्तिगतक्षेत्राणां कार्यप्रदर्शनस्य च सावधानीपूर्वकं अवलोकनं करणीयम्।
अन्येषु केषु कारकेषु अस्माभिः ध्यानं दातव्यम् ?
- नीतिपर्यावरणम् : १. नियामकतीव्रता, करनीतिः इत्यादयः, शेयरबजारे सर्वकारीयनीतीनां प्रभावं उपेक्षितुं न शक्यते ।
- विपण्यविश्वासः : १. निवेशकानां विश्वासः विपण्यसञ्चालनस्य महत्त्वपूर्णं चालकशक्तिः अस्ति यदि विपण्यविश्वासः अपर्याप्तः भवति तर्हि विपण्यभावना निरन्तरं न्यूनीभवति।
- अन्तर्राष्ट्रीयस्थितिः : १. अन्तर्राष्ट्रीयराजनैतिकस्थितिः, व्यापारघर्षणं च इत्यादयः कारकाः अपि घरेलुशेयरबजारस्य विकासं प्रभावितं करिष्यन्ति ।
भविष्यं दृष्ट्वा
यद्यपि विपण्यस्य अस्थिरता अधिका एव तिष्ठति तथापि विपण्यस्य वृद्धेः सम्भावनायाः अवहेलनां कर्तुं न शक्नुमः । निवेशकानां कृते विपण्यं तर्कसंगतरूपेण दृष्ट्वा स्वपरिस्थित्या आधारेण निवेशनिर्णयस्य आवश्यकता वर्तते।