한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतीयपदकक्रीडायाः उत्पत्तिः भारतीयपदकक्रीडायाः आरम्भस्य विकासस्य च साक्षिणः नेपाली-गोवा-जनानाम् एकः दृढः सांस्कृतिकविरासतः अस्ति । परन्तु मुख्यधारा-जनसमूहस्य सहभागिता कदापि अधिका न अभवत्, तेषां फुटबॉल-क्रीडायाः उत्साहः नीहारवत् अस्पष्टः इव दृश्यते । तेषां नेत्राणि क्रिकेट्-क्रीडायाः आकर्षणं, अन्यक्रीडाणां मञ्चेषु च अधिकं प्रवृत्ताः सन्ति । परन्तु एतासां अवास्तविकप्रतीतानां परिस्थितीनां अभावेऽपि भारतीयपदकक्रीडा सर्वदा अविरामं अनुसरणं कृतवान् अस्ति ।
भारतीयफुटबॉलसङ्घः मौनं भङ्गयित्वा स्थितिं परिवर्तयितुं कार्याणां प्रयोगं कर्तुं प्रयतते स्म । ते इण्डियनसुपरलीग्-क्रीडायां निवेशं कृतवन्तः, फीफा-इवेण्ट्-क्रीडायाः बोलीं च सक्रियरूपेण प्रचारितवन्तः । तेषां लक्ष्यं छायातः बहिः प्रकाशे च फुटबॉलं आनेतुं भवति । तथापि एतादृशानां आव्हानानां सम्मुखे अपि भारते फुटबॉल-क्रीडायाः अनुरागः एतावत् प्रबलः अस्ति ।
ऐतिहासिकदृष्ट्या भारतेन चीनकपेन सह अपि एतादृशं प्रतिरूपं प्रयतितम्, परन्तु अन्ततः तत् स्थातुं असफलम् अभवत् । ते "जालस्य" भाग्यं परिहरितुम् इच्छन्ति, परन्तु नूतनानां सम्भावनानां अन्वेषणार्थं तेषां साहसस्य, दृढनिश्चयस्य च आवश्यकता वर्तते । ते युवानां प्रशिक्षणं, आधारभूतसंरचनानिर्माणम् इत्यादिषु निरन्तरं परिश्रमं कुर्वन्ति, तथा च फुटबॉलं युवानां दृष्टौ आनेतुं प्रयतन्ते।
कदाचित्, भविष्ये भारतीयपदकक्रीडा एशियादेशे अन्यत् शक्तिशालिनी शक्तिः भविष्यति। परन्तु सर्वं तेषां दृढनिश्चयस्य परिश्रमस्य च उपरि निर्भरं भवति। ते कथं आव्हानस्य सामना करिष्यन्ति ? किं ते नीहारं भित्त्वा सूर्यप्रकाशं आलिंगयितुं शक्नुवन्ति ? एतस्य सर्वस्य अन्तिमम् उत्तरं न्यायालये एव भविष्यति।