한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषु अन्तर्भवन्ति : १.
- परियोजनाविकासः : १. जावा परियोजनानां विकासप्रक्रियायां भागं गृह्णन्तु तथा च कार्यात्मकानि आवश्यकतानि पूर्णं कुर्वन्तु, यथा अनुप्रयोगविकासः, वेबसाइटविकासः इत्यादयः।
- दोषनिवारणम् : १. कार्यक्रमे समस्यानां समाधानार्थं विद्यमानसङ्केतस्य आधारेण मरम्मतं कुर्वन्तु।
- तकनीकी समर्थनम् : १. उपयोक्तृभिः सम्मुखीकृतानां तान्त्रिकसमस्यानां समाधानं कुर्वन्तु, समाधानं प्रदातुं, तकनीकीदस्तावेजानां परिपालनं च कुर्वन्तु ।
- नवीनविशेषताविकासः : १. व्यावसायिकआवश्यकतानां आधारेण नूतनानां जावा-कार्य-मॉड्यूलानां डिजाइनं कृत्वा विद्यमान-प्रणालीषु एकीकृत्य स्थापयन्तु ।
भवान् कोऽपि प्रकारः कार्यं न चिनोतु, भवतां जावा प्रोग्रामिंग् इत्यत्र उत्तमं आधारं भवितुम् आवश्यकं, तथैव कतिपयानि तार्किकचिन्तनानि समस्यानिराकरणक्षमता च भवितुमर्हति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये सफलतां प्राप्तुं जावा-विकासकानां कृते अपि एतत् महत्त्वपूर्णं कारकम् अस्ति । तस्मिन् एव काले सहकारिभिः वा दलस्य सदस्यैः सह परियोजनालक्ष्यं पूर्णं कर्तुं भवतः दलभावना अपि आवश्यकी भवति ।
जावा विकासः केवलं तान्त्रिकस्थानं न भवति, अपितु यात्रा इव अधिकं भवति । अस्मिन् क्रमे भवद्भिः निरन्तरं शिक्षितुं, स्वयमेव आव्हानं कर्तुं, अन्ते च उत्तमः जावा-विकासकः भवितुम् आवश्यकः ।
तकनीकी आधारात् आरभ्य दलसहकार्यपर्यन्तं प्रत्येकं पक्षे भवतः सावधानीपूर्वकं अन्वेषणं अभ्यासं च आवश्यकम्।
एतस्य आव्हानस्य अर्थः अधिकानि अवसरानि, लाभाः च सन्ति । यथा यथा जावा-प्रौद्योगिकी निरन्तरं विकसिता भवति तथा च अधिकव्यापकरूपेण उपयुज्यते तथा तथा जावा-विकासकानाम् आग्रहः निरन्तरं वर्धते, येन क्षमता, दृढनिश्चयः च येषां कृते अधिकानि अवसरानि सृज्यन्ते