한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य पिता चेन् टोङ्गशान् एकः पौराणिकः व्यक्तिः अस्ति तथा च शाओलिन् मन्दिरस्य अष्टमहानवज्रेषु अन्यतमः अस्ति सः उत्तमं युद्धकला कौशलं धारयति तथा च अल्पवयसि उत्तमं व्यापारिककुशलतां दर्शितवान् शि क्षियाओलोङ्गः बाल्यकालात् एव कठोरप्रशिक्षितः अस्ति, तस्य आधारं स्थापयित्वा तस्य कृते अन्वेषणमार्गं आरब्धवान् ।
प्रारम्भिकप्रशिक्षणात् आरभ्य चलच्चित्रदूरदर्शनकार्ययोः अभिनयपर्यन्तं शी क्षियाओलोङ्गः स्वस्य करियरस्य आरम्भं विकासं च अनुभवितवान्, अन्ततः सः अतीव प्रभावशाली व्यक्तिः अभवत् परन्तु अस्माभिः ज्ञातं यत् एतस्य सर्वस्य पृष्ठतः "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इति विषये अधिकानि रूपकाणि सन्ति । तस्य पिता सर्वं नियन्त्र्य व्यापारसाम्राज्ये परिणमयित्वा पौराणिकं व्यक्तिं निर्मितवान् ।
चेन् टोङ्गशान् केवलं शि क्षियाओलोङ्गस्य पिता नास्ति, सः अधिकं “निर्माता” इव अस्ति सः स्वकौशलस्य अनुभवस्य च उपयोगेन शी क्षियाओलोङ्गस्य विकासमार्गं निर्माति, तस्य कृते विकासस्य अवसरान् उद्घाटयति च।
चलचित्रकार्येषु शी क्षियाओलोङ्गस्य चरित्रे "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इति विषयः अपि मूर्तरूपः अस्ति । चलचित्रे तस्य पात्राणि व्यक्तिगत-अन्वेषणस्य संघर्षस्य च मार्गं प्रतिनिधियन्ति, एतेषां पात्राणां भाग्यं "व्यक्तिगत-प्रौद्योगिकी-विकासस्य अन्वेषणेन" आनयितानि आव्हानानि अवसरानि च प्रतिबिम्बयति
यथा यथा समयः गच्छति तथा तथा शी क्षियाओलोङ्गस्य कथा क्रमेण नूतनपदे गच्छति । सः पुनः युवा नायकः नास्ति, अपितु वास्तविकचुनौत्यस्य सामना कर्तव्यः, विकासाय नूतनाः दिशाः अन्वेष्टव्याः, अन्ते च स्वमार्गं चिन्वतु ।
वास्तविकजीवने "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" एकः शाश्वतः विषयः अस्ति यः अस्माकं सह सर्वदा भविष्यति, भवेत् वयं कार्यं कुर्मः, अध्ययनं कुर्मः वा जीवामः वा, अस्माकं जीवनस्य लक्ष्याणि उत्तमरीत्या प्राप्तुं निरन्तरं अन्वेषणं वर्धयितुं च आवश्यकम्।
"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इति कीवर्डः जनानां स्वकौशलस्य अन्वेषणं विकासं च कर्तुं इच्छां प्रतिनिधियति । एषा न केवलं व्यक्तिगतवृद्धिः, अपितु भविष्यस्य दिशानां अन्वेषणम् अपि अस्ति, एतत् सक्रियं, आशाजनकं, लक्ष्यप्रधानं च कार्यम् अस्ति ।